Ferramentas de sânscrito

Declinação do sânscrito


Declinação de कृतनिश्चयिन् kṛtaniścayin, m.

Referência(s) (em inglês): Müller p. 91, §203 - .
SingularDualPlural
Nominativo कृतनिश्चयी kṛtaniścayī
कृतनिश्चयिनौ kṛtaniścayinau
कृतनिश्चयिनः kṛtaniścayinaḥ
Vocativo कृतनिश्चयिन् kṛtaniścayin
कृतनिश्चयिनौ kṛtaniścayinau
कृतनिश्चयिनः kṛtaniścayinaḥ
Acusativo कृतनिश्चयिनम् kṛtaniścayinam
कृतनिश्चयिनौ kṛtaniścayinau
कृतनिश्चयिनः kṛtaniścayinaḥ
Instrumental कृतनिश्चयिना kṛtaniścayinā
कृतनिश्चयिभ्याम् kṛtaniścayibhyām
कृतनिश्चयिभिः kṛtaniścayibhiḥ
Dativo कृतनिश्चयिने kṛtaniścayine
कृतनिश्चयिभ्याम् kṛtaniścayibhyām
कृतनिश्चयिभ्यः kṛtaniścayibhyaḥ
Ablativo कृतनिश्चयिनः kṛtaniścayinaḥ
कृतनिश्चयिभ्याम् kṛtaniścayibhyām
कृतनिश्चयिभ्यः kṛtaniścayibhyaḥ
Genitivo कृतनिश्चयिनः kṛtaniścayinaḥ
कृतनिश्चयिनोः kṛtaniścayinoḥ
कृतनिश्चयिनाम् kṛtaniścayinām
Locativo कृतनिश्चयिनि kṛtaniścayini
कृतनिश्चयिनोः kṛtaniścayinoḥ
कृतनिश्चयिषु kṛtaniścayiṣu