Sanskrit tools

Sanskrit declension


Declension of कृतपणा kṛtapaṇā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतपणा kṛtapaṇā
कृतपणे kṛtapaṇe
कृतपणाः kṛtapaṇāḥ
Vocative कृतपणे kṛtapaṇe
कृतपणे kṛtapaṇe
कृतपणाः kṛtapaṇāḥ
Accusative कृतपणाम् kṛtapaṇām
कृतपणे kṛtapaṇe
कृतपणाः kṛtapaṇāḥ
Instrumental कृतपणया kṛtapaṇayā
कृतपणाभ्याम् kṛtapaṇābhyām
कृतपणाभिः kṛtapaṇābhiḥ
Dative कृतपणायै kṛtapaṇāyai
कृतपणाभ्याम् kṛtapaṇābhyām
कृतपणाभ्यः kṛtapaṇābhyaḥ
Ablative कृतपणायाः kṛtapaṇāyāḥ
कृतपणाभ्याम् kṛtapaṇābhyām
कृतपणाभ्यः kṛtapaṇābhyaḥ
Genitive कृतपणायाः kṛtapaṇāyāḥ
कृतपणयोः kṛtapaṇayoḥ
कृतपणानाम् kṛtapaṇānām
Locative कृतपणायाम् kṛtapaṇāyām
कृतपणयोः kṛtapaṇayoḥ
कृतपणासु kṛtapaṇāsu