Singular | Dual | Plural | |
Nominative |
कृतपणा
kṛtapaṇā |
कृतपणे
kṛtapaṇe |
कृतपणाः
kṛtapaṇāḥ |
Vocative |
कृतपणे
kṛtapaṇe |
कृतपणे
kṛtapaṇe |
कृतपणाः
kṛtapaṇāḥ |
Accusative |
कृतपणाम्
kṛtapaṇām |
कृतपणे
kṛtapaṇe |
कृतपणाः
kṛtapaṇāḥ |
Instrumental |
कृतपणया
kṛtapaṇayā |
कृतपणाभ्याम्
kṛtapaṇābhyām |
कृतपणाभिः
kṛtapaṇābhiḥ |
Dative |
कृतपणायै
kṛtapaṇāyai |
कृतपणाभ्याम्
kṛtapaṇābhyām |
कृतपणाभ्यः
kṛtapaṇābhyaḥ |
Ablative |
कृतपणायाः
kṛtapaṇāyāḥ |
कृतपणाभ्याम्
kṛtapaṇābhyām |
कृतपणाभ्यः
kṛtapaṇābhyaḥ |
Genitive |
कृतपणायाः
kṛtapaṇāyāḥ |
कृतपणयोः
kṛtapaṇayoḥ |
कृतपणानाम्
kṛtapaṇānām |
Locative |
कृतपणायाम्
kṛtapaṇāyām |
कृतपणयोः
kṛtapaṇayoḥ |
कृतपणासु
kṛtapaṇāsu |