Singular | Dual | Plural | |
Nominativo |
कृतपणा
kṛtapaṇā |
कृतपणे
kṛtapaṇe |
कृतपणाः
kṛtapaṇāḥ |
Vocativo |
कृतपणे
kṛtapaṇe |
कृतपणे
kṛtapaṇe |
कृतपणाः
kṛtapaṇāḥ |
Acusativo |
कृतपणाम्
kṛtapaṇām |
कृतपणे
kṛtapaṇe |
कृतपणाः
kṛtapaṇāḥ |
Instrumental |
कृतपणया
kṛtapaṇayā |
कृतपणाभ्याम्
kṛtapaṇābhyām |
कृतपणाभिः
kṛtapaṇābhiḥ |
Dativo |
कृतपणायै
kṛtapaṇāyai |
कृतपणाभ्याम्
kṛtapaṇābhyām |
कृतपणाभ्यः
kṛtapaṇābhyaḥ |
Ablativo |
कृतपणायाः
kṛtapaṇāyāḥ |
कृतपणाभ्याम्
kṛtapaṇābhyām |
कृतपणाभ्यः
kṛtapaṇābhyaḥ |
Genitivo |
कृतपणायाः
kṛtapaṇāyāḥ |
कृतपणयोः
kṛtapaṇayoḥ |
कृतपणानाम्
kṛtapaṇānām |
Locativo |
कृतपणायाम्
kṛtapaṇāyām |
कृतपणयोः
kṛtapaṇayoḥ |
कृतपणासु
kṛtapaṇāsu |