Sanskrit tools

Sanskrit declension


Declension of कृतपण kṛtapaṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतपणम् kṛtapaṇam
कृतपणे kṛtapaṇe
कृतपणानि kṛtapaṇāni
Vocative कृतपण kṛtapaṇa
कृतपणे kṛtapaṇe
कृतपणानि kṛtapaṇāni
Accusative कृतपणम् kṛtapaṇam
कृतपणे kṛtapaṇe
कृतपणानि kṛtapaṇāni
Instrumental कृतपणेन kṛtapaṇena
कृतपणाभ्याम् kṛtapaṇābhyām
कृतपणैः kṛtapaṇaiḥ
Dative कृतपणाय kṛtapaṇāya
कृतपणाभ्याम् kṛtapaṇābhyām
कृतपणेभ्यः kṛtapaṇebhyaḥ
Ablative कृतपणात् kṛtapaṇāt
कृतपणाभ्याम् kṛtapaṇābhyām
कृतपणेभ्यः kṛtapaṇebhyaḥ
Genitive कृतपणस्य kṛtapaṇasya
कृतपणयोः kṛtapaṇayoḥ
कृतपणानाम् kṛtapaṇānām
Locative कृतपणे kṛtapaṇe
कृतपणयोः kṛtapaṇayoḥ
कृतपणेषु kṛtapaṇeṣu