Singular | Dual | Plural | |
Nominative |
कृतपणम्
kṛtapaṇam |
कृतपणे
kṛtapaṇe |
कृतपणानि
kṛtapaṇāni |
Vocative |
कृतपण
kṛtapaṇa |
कृतपणे
kṛtapaṇe |
कृतपणानि
kṛtapaṇāni |
Accusative |
कृतपणम्
kṛtapaṇam |
कृतपणे
kṛtapaṇe |
कृतपणानि
kṛtapaṇāni |
Instrumental |
कृतपणेन
kṛtapaṇena |
कृतपणाभ्याम्
kṛtapaṇābhyām |
कृतपणैः
kṛtapaṇaiḥ |
Dative |
कृतपणाय
kṛtapaṇāya |
कृतपणाभ्याम्
kṛtapaṇābhyām |
कृतपणेभ्यः
kṛtapaṇebhyaḥ |
Ablative |
कृतपणात्
kṛtapaṇāt |
कृतपणाभ्याम्
kṛtapaṇābhyām |
कृतपणेभ्यः
kṛtapaṇebhyaḥ |
Genitive |
कृतपणस्य
kṛtapaṇasya |
कृतपणयोः
kṛtapaṇayoḥ |
कृतपणानाम्
kṛtapaṇānām |
Locative |
कृतपणे
kṛtapaṇe |
कृतपणयोः
kṛtapaṇayoḥ |
कृतपणेषु
kṛtapaṇeṣu |