Singular | Dual | Plural | |
Nominativo |
कृतपणम्
kṛtapaṇam |
कृतपणे
kṛtapaṇe |
कृतपणानि
kṛtapaṇāni |
Vocativo |
कृतपण
kṛtapaṇa |
कृतपणे
kṛtapaṇe |
कृतपणानि
kṛtapaṇāni |
Acusativo |
कृतपणम्
kṛtapaṇam |
कृतपणे
kṛtapaṇe |
कृतपणानि
kṛtapaṇāni |
Instrumental |
कृतपणेन
kṛtapaṇena |
कृतपणाभ्याम्
kṛtapaṇābhyām |
कृतपणैः
kṛtapaṇaiḥ |
Dativo |
कृतपणाय
kṛtapaṇāya |
कृतपणाभ्याम्
kṛtapaṇābhyām |
कृतपणेभ्यः
kṛtapaṇebhyaḥ |
Ablativo |
कृतपणात्
kṛtapaṇāt |
कृतपणाभ्याम्
kṛtapaṇābhyām |
कृतपणेभ्यः
kṛtapaṇebhyaḥ |
Genitivo |
कृतपणस्य
kṛtapaṇasya |
कृतपणयोः
kṛtapaṇayoḥ |
कृतपणानाम्
kṛtapaṇānām |
Locativo |
कृतपणे
kṛtapaṇe |
कृतपणयोः
kṛtapaṇayoḥ |
कृतपणेषु
kṛtapaṇeṣu |