Sanskrit tools

Sanskrit declension


Declension of कृतपश्चात्ताप kṛtapaścāttāpa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतपश्चात्तापः kṛtapaścāttāpaḥ
कृतपश्चात्तापौ kṛtapaścāttāpau
कृतपश्चात्तापाः kṛtapaścāttāpāḥ
Vocative कृतपश्चात्ताप kṛtapaścāttāpa
कृतपश्चात्तापौ kṛtapaścāttāpau
कृतपश्चात्तापाः kṛtapaścāttāpāḥ
Accusative कृतपश्चात्तापम् kṛtapaścāttāpam
कृतपश्चात्तापौ kṛtapaścāttāpau
कृतपश्चात्तापान् kṛtapaścāttāpān
Instrumental कृतपश्चात्तापेन kṛtapaścāttāpena
कृतपश्चात्तापाभ्याम् kṛtapaścāttāpābhyām
कृतपश्चात्तापैः kṛtapaścāttāpaiḥ
Dative कृतपश्चात्तापाय kṛtapaścāttāpāya
कृतपश्चात्तापाभ्याम् kṛtapaścāttāpābhyām
कृतपश्चात्तापेभ्यः kṛtapaścāttāpebhyaḥ
Ablative कृतपश्चात्तापात् kṛtapaścāttāpāt
कृतपश्चात्तापाभ्याम् kṛtapaścāttāpābhyām
कृतपश्चात्तापेभ्यः kṛtapaścāttāpebhyaḥ
Genitive कृतपश्चात्तापस्य kṛtapaścāttāpasya
कृतपश्चात्तापयोः kṛtapaścāttāpayoḥ
कृतपश्चात्तापानाम् kṛtapaścāttāpānām
Locative कृतपश्चात्तापे kṛtapaścāttāpe
कृतपश्चात्तापयोः kṛtapaścāttāpayoḥ
कृतपश्चात्तापेषु kṛtapaścāttāpeṣu