| Singular | Dual | Plural |
Nominativo |
कृतपश्चात्तापः
kṛtapaścāttāpaḥ
|
कृतपश्चात्तापौ
kṛtapaścāttāpau
|
कृतपश्चात्तापाः
kṛtapaścāttāpāḥ
|
Vocativo |
कृतपश्चात्ताप
kṛtapaścāttāpa
|
कृतपश्चात्तापौ
kṛtapaścāttāpau
|
कृतपश्चात्तापाः
kṛtapaścāttāpāḥ
|
Acusativo |
कृतपश्चात्तापम्
kṛtapaścāttāpam
|
कृतपश्चात्तापौ
kṛtapaścāttāpau
|
कृतपश्चात्तापान्
kṛtapaścāttāpān
|
Instrumental |
कृतपश्चात्तापेन
kṛtapaścāttāpena
|
कृतपश्चात्तापाभ्याम्
kṛtapaścāttāpābhyām
|
कृतपश्चात्तापैः
kṛtapaścāttāpaiḥ
|
Dativo |
कृतपश्चात्तापाय
kṛtapaścāttāpāya
|
कृतपश्चात्तापाभ्याम्
kṛtapaścāttāpābhyām
|
कृतपश्चात्तापेभ्यः
kṛtapaścāttāpebhyaḥ
|
Ablativo |
कृतपश्चात्तापात्
kṛtapaścāttāpāt
|
कृतपश्चात्तापाभ्याम्
kṛtapaścāttāpābhyām
|
कृतपश्चात्तापेभ्यः
kṛtapaścāttāpebhyaḥ
|
Genitivo |
कृतपश्चात्तापस्य
kṛtapaścāttāpasya
|
कृतपश्चात्तापयोः
kṛtapaścāttāpayoḥ
|
कृतपश्चात्तापानाम्
kṛtapaścāttāpānām
|
Locativo |
कृतपश्चात्तापे
kṛtapaścāttāpe
|
कृतपश्चात्तापयोः
kṛtapaścāttāpayoḥ
|
कृतपश्चात्तापेषु
kṛtapaścāttāpeṣu
|