Sanskrit tools

Sanskrit declension


Declension of कृतपश्चात्तापा kṛtapaścāttāpā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतपश्चात्तापा kṛtapaścāttāpā
कृतपश्चात्तापे kṛtapaścāttāpe
कृतपश्चात्तापाः kṛtapaścāttāpāḥ
Vocative कृतपश्चात्तापे kṛtapaścāttāpe
कृतपश्चात्तापे kṛtapaścāttāpe
कृतपश्चात्तापाः kṛtapaścāttāpāḥ
Accusative कृतपश्चात्तापाम् kṛtapaścāttāpām
कृतपश्चात्तापे kṛtapaścāttāpe
कृतपश्चात्तापाः kṛtapaścāttāpāḥ
Instrumental कृतपश्चात्तापया kṛtapaścāttāpayā
कृतपश्चात्तापाभ्याम् kṛtapaścāttāpābhyām
कृतपश्चात्तापाभिः kṛtapaścāttāpābhiḥ
Dative कृतपश्चात्तापायै kṛtapaścāttāpāyai
कृतपश्चात्तापाभ्याम् kṛtapaścāttāpābhyām
कृतपश्चात्तापाभ्यः kṛtapaścāttāpābhyaḥ
Ablative कृतपश्चात्तापायाः kṛtapaścāttāpāyāḥ
कृतपश्चात्तापाभ्याम् kṛtapaścāttāpābhyām
कृतपश्चात्तापाभ्यः kṛtapaścāttāpābhyaḥ
Genitive कृतपश्चात्तापायाः kṛtapaścāttāpāyāḥ
कृतपश्चात्तापयोः kṛtapaścāttāpayoḥ
कृतपश्चात्तापानाम् kṛtapaścāttāpānām
Locative कृतपश्चात्तापायाम् kṛtapaścāttāpāyām
कृतपश्चात्तापयोः kṛtapaścāttāpayoḥ
कृतपश्चात्तापासु kṛtapaścāttāpāsu