| Singular | Dual | Plural |
Nominative |
कृतपश्चात्तापा
kṛtapaścāttāpā
|
कृतपश्चात्तापे
kṛtapaścāttāpe
|
कृतपश्चात्तापाः
kṛtapaścāttāpāḥ
|
Vocative |
कृतपश्चात्तापे
kṛtapaścāttāpe
|
कृतपश्चात्तापे
kṛtapaścāttāpe
|
कृतपश्चात्तापाः
kṛtapaścāttāpāḥ
|
Accusative |
कृतपश्चात्तापाम्
kṛtapaścāttāpām
|
कृतपश्चात्तापे
kṛtapaścāttāpe
|
कृतपश्चात्तापाः
kṛtapaścāttāpāḥ
|
Instrumental |
कृतपश्चात्तापया
kṛtapaścāttāpayā
|
कृतपश्चात्तापाभ्याम्
kṛtapaścāttāpābhyām
|
कृतपश्चात्तापाभिः
kṛtapaścāttāpābhiḥ
|
Dative |
कृतपश्चात्तापायै
kṛtapaścāttāpāyai
|
कृतपश्चात्तापाभ्याम्
kṛtapaścāttāpābhyām
|
कृतपश्चात्तापाभ्यः
kṛtapaścāttāpābhyaḥ
|
Ablative |
कृतपश्चात्तापायाः
kṛtapaścāttāpāyāḥ
|
कृतपश्चात्तापाभ्याम्
kṛtapaścāttāpābhyām
|
कृतपश्चात्तापाभ्यः
kṛtapaścāttāpābhyaḥ
|
Genitive |
कृतपश्चात्तापायाः
kṛtapaścāttāpāyāḥ
|
कृतपश्चात्तापयोः
kṛtapaścāttāpayoḥ
|
कृतपश्चात्तापानाम्
kṛtapaścāttāpānām
|
Locative |
कृतपश्चात्तापायाम्
kṛtapaścāttāpāyām
|
कृतपश्चात्तापयोः
kṛtapaścāttāpayoḥ
|
कृतपश्चात्तापासु
kṛtapaścāttāpāsu
|