| Singular | Dual | Plural |
Nominativo |
कृतपश्चात्तापा
kṛtapaścāttāpā
|
कृतपश्चात्तापे
kṛtapaścāttāpe
|
कृतपश्चात्तापाः
kṛtapaścāttāpāḥ
|
Vocativo |
कृतपश्चात्तापे
kṛtapaścāttāpe
|
कृतपश्चात्तापे
kṛtapaścāttāpe
|
कृतपश्चात्तापाः
kṛtapaścāttāpāḥ
|
Acusativo |
कृतपश्चात्तापाम्
kṛtapaścāttāpām
|
कृतपश्चात्तापे
kṛtapaścāttāpe
|
कृतपश्चात्तापाः
kṛtapaścāttāpāḥ
|
Instrumental |
कृतपश्चात्तापया
kṛtapaścāttāpayā
|
कृतपश्चात्तापाभ्याम्
kṛtapaścāttāpābhyām
|
कृतपश्चात्तापाभिः
kṛtapaścāttāpābhiḥ
|
Dativo |
कृतपश्चात्तापायै
kṛtapaścāttāpāyai
|
कृतपश्चात्तापाभ्याम्
kṛtapaścāttāpābhyām
|
कृतपश्चात्तापाभ्यः
kṛtapaścāttāpābhyaḥ
|
Ablativo |
कृतपश्चात्तापायाः
kṛtapaścāttāpāyāḥ
|
कृतपश्चात्तापाभ्याम्
kṛtapaścāttāpābhyām
|
कृतपश्चात्तापाभ्यः
kṛtapaścāttāpābhyaḥ
|
Genitivo |
कृतपश्चात्तापायाः
kṛtapaścāttāpāyāḥ
|
कृतपश्चात्तापयोः
kṛtapaścāttāpayoḥ
|
कृतपश्चात्तापानाम्
kṛtapaścāttāpānām
|
Locativo |
कृतपश्चात्तापायाम्
kṛtapaścāttāpāyām
|
कृतपश्चात्तापयोः
kṛtapaścāttāpayoḥ
|
कृतपश्चात्तापासु
kṛtapaścāttāpāsu
|