| Singular | Dual | Plural |
Nominative |
कृतपुण्या
kṛtapuṇyā
|
कृतपुण्ये
kṛtapuṇye
|
कृतपुण्याः
kṛtapuṇyāḥ
|
Vocative |
कृतपुण्ये
kṛtapuṇye
|
कृतपुण्ये
kṛtapuṇye
|
कृतपुण्याः
kṛtapuṇyāḥ
|
Accusative |
कृतपुण्याम्
kṛtapuṇyām
|
कृतपुण्ये
kṛtapuṇye
|
कृतपुण्याः
kṛtapuṇyāḥ
|
Instrumental |
कृतपुण्यया
kṛtapuṇyayā
|
कृतपुण्याभ्याम्
kṛtapuṇyābhyām
|
कृतपुण्याभिः
kṛtapuṇyābhiḥ
|
Dative |
कृतपुण्यायै
kṛtapuṇyāyai
|
कृतपुण्याभ्याम्
kṛtapuṇyābhyām
|
कृतपुण्याभ्यः
kṛtapuṇyābhyaḥ
|
Ablative |
कृतपुण्यायाः
kṛtapuṇyāyāḥ
|
कृतपुण्याभ्याम्
kṛtapuṇyābhyām
|
कृतपुण्याभ्यः
kṛtapuṇyābhyaḥ
|
Genitive |
कृतपुण्यायाः
kṛtapuṇyāyāḥ
|
कृतपुण्ययोः
kṛtapuṇyayoḥ
|
कृतपुण्यानाम्
kṛtapuṇyānām
|
Locative |
कृतपुण्यायाम्
kṛtapuṇyāyām
|
कृतपुण्ययोः
kṛtapuṇyayoḥ
|
कृतपुण्यासु
kṛtapuṇyāsu
|