Sanskrit tools

Sanskrit declension


Declension of कृतपुण्या kṛtapuṇyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतपुण्या kṛtapuṇyā
कृतपुण्ये kṛtapuṇye
कृतपुण्याः kṛtapuṇyāḥ
Vocative कृतपुण्ये kṛtapuṇye
कृतपुण्ये kṛtapuṇye
कृतपुण्याः kṛtapuṇyāḥ
Accusative कृतपुण्याम् kṛtapuṇyām
कृतपुण्ये kṛtapuṇye
कृतपुण्याः kṛtapuṇyāḥ
Instrumental कृतपुण्यया kṛtapuṇyayā
कृतपुण्याभ्याम् kṛtapuṇyābhyām
कृतपुण्याभिः kṛtapuṇyābhiḥ
Dative कृतपुण्यायै kṛtapuṇyāyai
कृतपुण्याभ्याम् kṛtapuṇyābhyām
कृतपुण्याभ्यः kṛtapuṇyābhyaḥ
Ablative कृतपुण्यायाः kṛtapuṇyāyāḥ
कृतपुण्याभ्याम् kṛtapuṇyābhyām
कृतपुण्याभ्यः kṛtapuṇyābhyaḥ
Genitive कृतपुण्यायाः kṛtapuṇyāyāḥ
कृतपुण्ययोः kṛtapuṇyayoḥ
कृतपुण्यानाम् kṛtapuṇyānām
Locative कृतपुण्यायाम् kṛtapuṇyāyām
कृतपुण्ययोः kṛtapuṇyayoḥ
कृतपुण्यासु kṛtapuṇyāsu