| Singular | Dual | Plural |
Nominativo |
कृतपुण्या
kṛtapuṇyā
|
कृतपुण्ये
kṛtapuṇye
|
कृतपुण्याः
kṛtapuṇyāḥ
|
Vocativo |
कृतपुण्ये
kṛtapuṇye
|
कृतपुण्ये
kṛtapuṇye
|
कृतपुण्याः
kṛtapuṇyāḥ
|
Acusativo |
कृतपुण्याम्
kṛtapuṇyām
|
कृतपुण्ये
kṛtapuṇye
|
कृतपुण्याः
kṛtapuṇyāḥ
|
Instrumental |
कृतपुण्यया
kṛtapuṇyayā
|
कृतपुण्याभ्याम्
kṛtapuṇyābhyām
|
कृतपुण्याभिः
kṛtapuṇyābhiḥ
|
Dativo |
कृतपुण्यायै
kṛtapuṇyāyai
|
कृतपुण्याभ्याम्
kṛtapuṇyābhyām
|
कृतपुण्याभ्यः
kṛtapuṇyābhyaḥ
|
Ablativo |
कृतपुण्यायाः
kṛtapuṇyāyāḥ
|
कृतपुण्याभ्याम्
kṛtapuṇyābhyām
|
कृतपुण्याभ्यः
kṛtapuṇyābhyaḥ
|
Genitivo |
कृतपुण्यायाः
kṛtapuṇyāyāḥ
|
कृतपुण्ययोः
kṛtapuṇyayoḥ
|
कृतपुण्यानाम्
kṛtapuṇyānām
|
Locativo |
कृतपुण्यायाम्
kṛtapuṇyāyām
|
कृतपुण्ययोः
kṛtapuṇyayoḥ
|
कृतपुण्यासु
kṛtapuṇyāsu
|