Sanskrit tools

Sanskrit declension


Declension of कृतपूर्वा kṛtapūrvā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतपूर्वा kṛtapūrvā
कृतपूर्वे kṛtapūrve
कृतपूर्वाः kṛtapūrvāḥ
Vocative कृतपूर्वे kṛtapūrve
कृतपूर्वे kṛtapūrve
कृतपूर्वाः kṛtapūrvāḥ
Accusative कृतपूर्वाम् kṛtapūrvām
कृतपूर्वे kṛtapūrve
कृतपूर्वाः kṛtapūrvāḥ
Instrumental कृतपूर्वया kṛtapūrvayā
कृतपूर्वाभ्याम् kṛtapūrvābhyām
कृतपूर्वाभिः kṛtapūrvābhiḥ
Dative कृतपूर्वायै kṛtapūrvāyai
कृतपूर्वाभ्याम् kṛtapūrvābhyām
कृतपूर्वाभ्यः kṛtapūrvābhyaḥ
Ablative कृतपूर्वायाः kṛtapūrvāyāḥ
कृतपूर्वाभ्याम् kṛtapūrvābhyām
कृतपूर्वाभ्यः kṛtapūrvābhyaḥ
Genitive कृतपूर्वायाः kṛtapūrvāyāḥ
कृतपूर्वयोः kṛtapūrvayoḥ
कृतपूर्वाणाम् kṛtapūrvāṇām
Locative कृतपूर्वायाम् kṛtapūrvāyām
कृतपूर्वयोः kṛtapūrvayoḥ
कृतपूर्वासु kṛtapūrvāsu