| Singular | Dual | Plural |
Nominativo |
कृतपूर्वा
kṛtapūrvā
|
कृतपूर्वे
kṛtapūrve
|
कृतपूर्वाः
kṛtapūrvāḥ
|
Vocativo |
कृतपूर्वे
kṛtapūrve
|
कृतपूर्वे
kṛtapūrve
|
कृतपूर्वाः
kṛtapūrvāḥ
|
Acusativo |
कृतपूर्वाम्
kṛtapūrvām
|
कृतपूर्वे
kṛtapūrve
|
कृतपूर्वाः
kṛtapūrvāḥ
|
Instrumental |
कृतपूर्वया
kṛtapūrvayā
|
कृतपूर्वाभ्याम्
kṛtapūrvābhyām
|
कृतपूर्वाभिः
kṛtapūrvābhiḥ
|
Dativo |
कृतपूर्वायै
kṛtapūrvāyai
|
कृतपूर्वाभ्याम्
kṛtapūrvābhyām
|
कृतपूर्वाभ्यः
kṛtapūrvābhyaḥ
|
Ablativo |
कृतपूर्वायाः
kṛtapūrvāyāḥ
|
कृतपूर्वाभ्याम्
kṛtapūrvābhyām
|
कृतपूर्वाभ्यः
kṛtapūrvābhyaḥ
|
Genitivo |
कृतपूर्वायाः
kṛtapūrvāyāḥ
|
कृतपूर्वयोः
kṛtapūrvayoḥ
|
कृतपूर्वाणाम्
kṛtapūrvāṇām
|
Locativo |
कृतपूर्वायाम्
kṛtapūrvāyām
|
कृतपूर्वयोः
kṛtapūrvayoḥ
|
कृतपूर्वासु
kṛtapūrvāsu
|