Sanskrit tools

Sanskrit declension


Declension of कृतपूर्वनाशन kṛtapūrvanāśana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतपूर्वनाशनम् kṛtapūrvanāśanam
कृतपूर्वनाशने kṛtapūrvanāśane
कृतपूर्वनाशनानि kṛtapūrvanāśanāni
Vocative कृतपूर्वनाशन kṛtapūrvanāśana
कृतपूर्वनाशने kṛtapūrvanāśane
कृतपूर्वनाशनानि kṛtapūrvanāśanāni
Accusative कृतपूर्वनाशनम् kṛtapūrvanāśanam
कृतपूर्वनाशने kṛtapūrvanāśane
कृतपूर्वनाशनानि kṛtapūrvanāśanāni
Instrumental कृतपूर्वनाशनेन kṛtapūrvanāśanena
कृतपूर्वनाशनाभ्याम् kṛtapūrvanāśanābhyām
कृतपूर्वनाशनैः kṛtapūrvanāśanaiḥ
Dative कृतपूर्वनाशनाय kṛtapūrvanāśanāya
कृतपूर्वनाशनाभ्याम् kṛtapūrvanāśanābhyām
कृतपूर्वनाशनेभ्यः kṛtapūrvanāśanebhyaḥ
Ablative कृतपूर्वनाशनात् kṛtapūrvanāśanāt
कृतपूर्वनाशनाभ्याम् kṛtapūrvanāśanābhyām
कृतपूर्वनाशनेभ्यः kṛtapūrvanāśanebhyaḥ
Genitive कृतपूर्वनाशनस्य kṛtapūrvanāśanasya
कृतपूर्वनाशनयोः kṛtapūrvanāśanayoḥ
कृतपूर्वनाशनानाम् kṛtapūrvanāśanānām
Locative कृतपूर्वनाशने kṛtapūrvanāśane
कृतपूर्वनाशनयोः kṛtapūrvanāśanayoḥ
कृतपूर्वनाशनेषु kṛtapūrvanāśaneṣu