| Singular | Dual | Plural |
Nominative |
कृतपूर्वनाशनम्
kṛtapūrvanāśanam
|
कृतपूर्वनाशने
kṛtapūrvanāśane
|
कृतपूर्वनाशनानि
kṛtapūrvanāśanāni
|
Vocative |
कृतपूर्वनाशन
kṛtapūrvanāśana
|
कृतपूर्वनाशने
kṛtapūrvanāśane
|
कृतपूर्वनाशनानि
kṛtapūrvanāśanāni
|
Accusative |
कृतपूर्वनाशनम्
kṛtapūrvanāśanam
|
कृतपूर्वनाशने
kṛtapūrvanāśane
|
कृतपूर्वनाशनानि
kṛtapūrvanāśanāni
|
Instrumental |
कृतपूर्वनाशनेन
kṛtapūrvanāśanena
|
कृतपूर्वनाशनाभ्याम्
kṛtapūrvanāśanābhyām
|
कृतपूर्वनाशनैः
kṛtapūrvanāśanaiḥ
|
Dative |
कृतपूर्वनाशनाय
kṛtapūrvanāśanāya
|
कृतपूर्वनाशनाभ्याम्
kṛtapūrvanāśanābhyām
|
कृतपूर्वनाशनेभ्यः
kṛtapūrvanāśanebhyaḥ
|
Ablative |
कृतपूर्वनाशनात्
kṛtapūrvanāśanāt
|
कृतपूर्वनाशनाभ्याम्
kṛtapūrvanāśanābhyām
|
कृतपूर्वनाशनेभ्यः
kṛtapūrvanāśanebhyaḥ
|
Genitive |
कृतपूर्वनाशनस्य
kṛtapūrvanāśanasya
|
कृतपूर्वनाशनयोः
kṛtapūrvanāśanayoḥ
|
कृतपूर्वनाशनानाम्
kṛtapūrvanāśanānām
|
Locative |
कृतपूर्वनाशने
kṛtapūrvanāśane
|
कृतपूर्वनाशनयोः
kṛtapūrvanāśanayoḥ
|
कृतपूर्वनाशनेषु
kṛtapūrvanāśaneṣu
|