| Singular | Dual | Plural |
Nominativo |
कृतपूर्वनाशनम्
kṛtapūrvanāśanam
|
कृतपूर्वनाशने
kṛtapūrvanāśane
|
कृतपूर्वनाशनानि
kṛtapūrvanāśanāni
|
Vocativo |
कृतपूर्वनाशन
kṛtapūrvanāśana
|
कृतपूर्वनाशने
kṛtapūrvanāśane
|
कृतपूर्वनाशनानि
kṛtapūrvanāśanāni
|
Acusativo |
कृतपूर्वनाशनम्
kṛtapūrvanāśanam
|
कृतपूर्वनाशने
kṛtapūrvanāśane
|
कृतपूर्वनाशनानि
kṛtapūrvanāśanāni
|
Instrumental |
कृतपूर्वनाशनेन
kṛtapūrvanāśanena
|
कृतपूर्वनाशनाभ्याम्
kṛtapūrvanāśanābhyām
|
कृतपूर्वनाशनैः
kṛtapūrvanāśanaiḥ
|
Dativo |
कृतपूर्वनाशनाय
kṛtapūrvanāśanāya
|
कृतपूर्वनाशनाभ्याम्
kṛtapūrvanāśanābhyām
|
कृतपूर्वनाशनेभ्यः
kṛtapūrvanāśanebhyaḥ
|
Ablativo |
कृतपूर्वनाशनात्
kṛtapūrvanāśanāt
|
कृतपूर्वनाशनाभ्याम्
kṛtapūrvanāśanābhyām
|
कृतपूर्वनाशनेभ्यः
kṛtapūrvanāśanebhyaḥ
|
Genitivo |
कृतपूर्वनाशनस्य
kṛtapūrvanāśanasya
|
कृतपूर्वनाशनयोः
kṛtapūrvanāśanayoḥ
|
कृतपूर्वनाशनानाम्
kṛtapūrvanāśanānām
|
Locativo |
कृतपूर्वनाशने
kṛtapūrvanāśane
|
कृतपूर्वनाशनयोः
kṛtapūrvanāśanayoḥ
|
कृतपूर्वनाशनेषु
kṛtapūrvanāśaneṣu
|