| Singular | Dual | Plural |
Nominative |
कृतपूर्वी
kṛtapūrvī
|
कृतपूर्विणौ
kṛtapūrviṇau
|
कृतपूर्विणः
kṛtapūrviṇaḥ
|
Vocative |
कृतपूर्विन्
kṛtapūrvin
|
कृतपूर्विणौ
kṛtapūrviṇau
|
कृतपूर्विणः
kṛtapūrviṇaḥ
|
Accusative |
कृतपूर्विणम्
kṛtapūrviṇam
|
कृतपूर्विणौ
kṛtapūrviṇau
|
कृतपूर्विणः
kṛtapūrviṇaḥ
|
Instrumental |
कृतपूर्विणा
kṛtapūrviṇā
|
कृतपूर्विभ्याम्
kṛtapūrvibhyām
|
कृतपूर्विभिः
kṛtapūrvibhiḥ
|
Dative |
कृतपूर्विणे
kṛtapūrviṇe
|
कृतपूर्विभ्याम्
kṛtapūrvibhyām
|
कृतपूर्विभ्यः
kṛtapūrvibhyaḥ
|
Ablative |
कृतपूर्विणः
kṛtapūrviṇaḥ
|
कृतपूर्विभ्याम्
kṛtapūrvibhyām
|
कृतपूर्विभ्यः
kṛtapūrvibhyaḥ
|
Genitive |
कृतपूर्विणः
kṛtapūrviṇaḥ
|
कृतपूर्विणोः
kṛtapūrviṇoḥ
|
कृतपूर्विणम्
kṛtapūrviṇam
|
Locative |
कृतपूर्विणि
kṛtapūrviṇi
|
कृतपूर्विणोः
kṛtapūrviṇoḥ
|
कृतपूर्विषु
kṛtapūrviṣu
|