Sanskrit tools

Sanskrit declension


Declension of कृतपूर्विन् kṛtapūrvin, m.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative कृतपूर्वी kṛtapūrvī
कृतपूर्विणौ kṛtapūrviṇau
कृतपूर्विणः kṛtapūrviṇaḥ
Vocative कृतपूर्विन् kṛtapūrvin
कृतपूर्विणौ kṛtapūrviṇau
कृतपूर्विणः kṛtapūrviṇaḥ
Accusative कृतपूर्विणम् kṛtapūrviṇam
कृतपूर्विणौ kṛtapūrviṇau
कृतपूर्विणः kṛtapūrviṇaḥ
Instrumental कृतपूर्विणा kṛtapūrviṇā
कृतपूर्विभ्याम् kṛtapūrvibhyām
कृतपूर्विभिः kṛtapūrvibhiḥ
Dative कृतपूर्विणे kṛtapūrviṇe
कृतपूर्विभ्याम् kṛtapūrvibhyām
कृतपूर्विभ्यः kṛtapūrvibhyaḥ
Ablative कृतपूर्विणः kṛtapūrviṇaḥ
कृतपूर्विभ्याम् kṛtapūrvibhyām
कृतपूर्विभ्यः kṛtapūrvibhyaḥ
Genitive कृतपूर्विणः kṛtapūrviṇaḥ
कृतपूर्विणोः kṛtapūrviṇoḥ
कृतपूर्विणम् kṛtapūrviṇam
Locative कृतपूर्विणि kṛtapūrviṇi
कृतपूर्विणोः kṛtapūrviṇoḥ
कृतपूर्विषु kṛtapūrviṣu