| Singular | Dual | Plural |
Nominativo |
कृतपूर्वी
kṛtapūrvī
|
कृतपूर्विणौ
kṛtapūrviṇau
|
कृतपूर्विणः
kṛtapūrviṇaḥ
|
Vocativo |
कृतपूर्विन्
kṛtapūrvin
|
कृतपूर्विणौ
kṛtapūrviṇau
|
कृतपूर्विणः
kṛtapūrviṇaḥ
|
Acusativo |
कृतपूर्विणम्
kṛtapūrviṇam
|
कृतपूर्विणौ
kṛtapūrviṇau
|
कृतपूर्विणः
kṛtapūrviṇaḥ
|
Instrumental |
कृतपूर्विणा
kṛtapūrviṇā
|
कृतपूर्विभ्याम्
kṛtapūrvibhyām
|
कृतपूर्विभिः
kṛtapūrvibhiḥ
|
Dativo |
कृतपूर्विणे
kṛtapūrviṇe
|
कृतपूर्विभ्याम्
kṛtapūrvibhyām
|
कृतपूर्विभ्यः
kṛtapūrvibhyaḥ
|
Ablativo |
कृतपूर्विणः
kṛtapūrviṇaḥ
|
कृतपूर्विभ्याम्
kṛtapūrvibhyām
|
कृतपूर्विभ्यः
kṛtapūrvibhyaḥ
|
Genitivo |
कृतपूर्विणः
kṛtapūrviṇaḥ
|
कृतपूर्विणोः
kṛtapūrviṇoḥ
|
कृतपूर्विणम्
kṛtapūrviṇam
|
Locativo |
कृतपूर्विणि
kṛtapūrviṇi
|
कृतपूर्विणोः
kṛtapūrviṇoḥ
|
कृतपूर्विषु
kṛtapūrviṣu
|