Sanskrit tools

Sanskrit declension


Declension of कृतपूर्विणी kṛtapūrviṇī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative कृतपूर्विणी kṛtapūrviṇī
कृतपूर्विण्यौ kṛtapūrviṇyau
कृतपूर्विण्यः kṛtapūrviṇyaḥ
Vocative कृतपूर्विणि kṛtapūrviṇi
कृतपूर्विण्यौ kṛtapūrviṇyau
कृतपूर्विण्यः kṛtapūrviṇyaḥ
Accusative कृतपूर्विणीम् kṛtapūrviṇīm
कृतपूर्विण्यौ kṛtapūrviṇyau
कृतपूर्विणीः kṛtapūrviṇīḥ
Instrumental कृतपूर्विण्या kṛtapūrviṇyā
कृतपूर्विणीभ्याम् kṛtapūrviṇībhyām
कृतपूर्विणीभिः kṛtapūrviṇībhiḥ
Dative कृतपूर्विण्यै kṛtapūrviṇyai
कृतपूर्विणीभ्याम् kṛtapūrviṇībhyām
कृतपूर्विणीभ्यः kṛtapūrviṇībhyaḥ
Ablative कृतपूर्विण्याः kṛtapūrviṇyāḥ
कृतपूर्विणीभ्याम् kṛtapūrviṇībhyām
कृतपूर्विणीभ्यः kṛtapūrviṇībhyaḥ
Genitive कृतपूर्विण्याः kṛtapūrviṇyāḥ
कृतपूर्विण्योः kṛtapūrviṇyoḥ
कृतपूर्विणीनाम् kṛtapūrviṇīnām
Locative कृतपूर्विण्याम् kṛtapūrviṇyām
कृतपूर्विण्योः kṛtapūrviṇyoḥ
कृतपूर्विणीषु kṛtapūrviṇīṣu