| Singular | Dual | Plural |
Nominative |
कृतपूर्विणी
kṛtapūrviṇī
|
कृतपूर्विण्यौ
kṛtapūrviṇyau
|
कृतपूर्विण्यः
kṛtapūrviṇyaḥ
|
Vocative |
कृतपूर्विणि
kṛtapūrviṇi
|
कृतपूर्विण्यौ
kṛtapūrviṇyau
|
कृतपूर्विण्यः
kṛtapūrviṇyaḥ
|
Accusative |
कृतपूर्विणीम्
kṛtapūrviṇīm
|
कृतपूर्विण्यौ
kṛtapūrviṇyau
|
कृतपूर्विणीः
kṛtapūrviṇīḥ
|
Instrumental |
कृतपूर्विण्या
kṛtapūrviṇyā
|
कृतपूर्विणीभ्याम्
kṛtapūrviṇībhyām
|
कृतपूर्विणीभिः
kṛtapūrviṇībhiḥ
|
Dative |
कृतपूर्विण्यै
kṛtapūrviṇyai
|
कृतपूर्विणीभ्याम्
kṛtapūrviṇībhyām
|
कृतपूर्विणीभ्यः
kṛtapūrviṇībhyaḥ
|
Ablative |
कृतपूर्विण्याः
kṛtapūrviṇyāḥ
|
कृतपूर्विणीभ्याम्
kṛtapūrviṇībhyām
|
कृतपूर्विणीभ्यः
kṛtapūrviṇībhyaḥ
|
Genitive |
कृतपूर्विण्याः
kṛtapūrviṇyāḥ
|
कृतपूर्विण्योः
kṛtapūrviṇyoḥ
|
कृतपूर्विणीनाम्
kṛtapūrviṇīnām
|
Locative |
कृतपूर्विण्याम्
kṛtapūrviṇyām
|
कृतपूर्विण्योः
kṛtapūrviṇyoḥ
|
कृतपूर्विणीषु
kṛtapūrviṇīṣu
|