| Singular | Dual | Plural |
Nominative |
कृतपौरुषा
kṛtapauruṣā
|
कृतपौरुषे
kṛtapauruṣe
|
कृतपौरुषाः
kṛtapauruṣāḥ
|
Vocative |
कृतपौरुषे
kṛtapauruṣe
|
कृतपौरुषे
kṛtapauruṣe
|
कृतपौरुषाः
kṛtapauruṣāḥ
|
Accusative |
कृतपौरुषाम्
kṛtapauruṣām
|
कृतपौरुषे
kṛtapauruṣe
|
कृतपौरुषाः
kṛtapauruṣāḥ
|
Instrumental |
कृतपौरुषया
kṛtapauruṣayā
|
कृतपौरुषाभ्याम्
kṛtapauruṣābhyām
|
कृतपौरुषाभिः
kṛtapauruṣābhiḥ
|
Dative |
कृतपौरुषायै
kṛtapauruṣāyai
|
कृतपौरुषाभ्याम्
kṛtapauruṣābhyām
|
कृतपौरुषाभ्यः
kṛtapauruṣābhyaḥ
|
Ablative |
कृतपौरुषायाः
kṛtapauruṣāyāḥ
|
कृतपौरुषाभ्याम्
kṛtapauruṣābhyām
|
कृतपौरुषाभ्यः
kṛtapauruṣābhyaḥ
|
Genitive |
कृतपौरुषायाः
kṛtapauruṣāyāḥ
|
कृतपौरुषयोः
kṛtapauruṣayoḥ
|
कृतपौरुषाणाम्
kṛtapauruṣāṇām
|
Locative |
कृतपौरुषायाम्
kṛtapauruṣāyām
|
कृतपौरुषयोः
kṛtapauruṣayoḥ
|
कृतपौरुषासु
kṛtapauruṣāsu
|