Sanskrit tools

Sanskrit declension


Declension of कृतपौरुषा kṛtapauruṣā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतपौरुषा kṛtapauruṣā
कृतपौरुषे kṛtapauruṣe
कृतपौरुषाः kṛtapauruṣāḥ
Vocative कृतपौरुषे kṛtapauruṣe
कृतपौरुषे kṛtapauruṣe
कृतपौरुषाः kṛtapauruṣāḥ
Accusative कृतपौरुषाम् kṛtapauruṣām
कृतपौरुषे kṛtapauruṣe
कृतपौरुषाः kṛtapauruṣāḥ
Instrumental कृतपौरुषया kṛtapauruṣayā
कृतपौरुषाभ्याम् kṛtapauruṣābhyām
कृतपौरुषाभिः kṛtapauruṣābhiḥ
Dative कृतपौरुषायै kṛtapauruṣāyai
कृतपौरुषाभ्याम् kṛtapauruṣābhyām
कृतपौरुषाभ्यः kṛtapauruṣābhyaḥ
Ablative कृतपौरुषायाः kṛtapauruṣāyāḥ
कृतपौरुषाभ्याम् kṛtapauruṣābhyām
कृतपौरुषाभ्यः kṛtapauruṣābhyaḥ
Genitive कृतपौरुषायाः kṛtapauruṣāyāḥ
कृतपौरुषयोः kṛtapauruṣayoḥ
कृतपौरुषाणाम् kṛtapauruṣāṇām
Locative कृतपौरुषायाम् kṛtapauruṣāyām
कृतपौरुषयोः kṛtapauruṣayoḥ
कृतपौरुषासु kṛtapauruṣāsu