| Singular | Dual | Plural |
Nominativo |
कृतपौरुषा
kṛtapauruṣā
|
कृतपौरुषे
kṛtapauruṣe
|
कृतपौरुषाः
kṛtapauruṣāḥ
|
Vocativo |
कृतपौरुषे
kṛtapauruṣe
|
कृतपौरुषे
kṛtapauruṣe
|
कृतपौरुषाः
kṛtapauruṣāḥ
|
Acusativo |
कृतपौरुषाम्
kṛtapauruṣām
|
कृतपौरुषे
kṛtapauruṣe
|
कृतपौरुषाः
kṛtapauruṣāḥ
|
Instrumental |
कृतपौरुषया
kṛtapauruṣayā
|
कृतपौरुषाभ्याम्
kṛtapauruṣābhyām
|
कृतपौरुषाभिः
kṛtapauruṣābhiḥ
|
Dativo |
कृतपौरुषायै
kṛtapauruṣāyai
|
कृतपौरुषाभ्याम्
kṛtapauruṣābhyām
|
कृतपौरुषाभ्यः
kṛtapauruṣābhyaḥ
|
Ablativo |
कृतपौरुषायाः
kṛtapauruṣāyāḥ
|
कृतपौरुषाभ्याम्
kṛtapauruṣābhyām
|
कृतपौरुषाभ्यः
kṛtapauruṣābhyaḥ
|
Genitivo |
कृतपौरुषायाः
kṛtapauruṣāyāḥ
|
कृतपौरुषयोः
kṛtapauruṣayoḥ
|
कृतपौरुषाणाम्
kṛtapauruṣāṇām
|
Locativo |
कृतपौरुषायाम्
kṛtapauruṣāyām
|
कृतपौरुषयोः
kṛtapauruṣayoḥ
|
कृतपौरुषासु
kṛtapauruṣāsu
|