Sanskrit tools

Sanskrit declension


Declension of कृतप्रज्ञ kṛtaprajña, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतप्रज्ञम् kṛtaprajñam
कृतप्रज्ञे kṛtaprajñe
कृतप्रज्ञानि kṛtaprajñāni
Vocative कृतप्रज्ञ kṛtaprajña
कृतप्रज्ञे kṛtaprajñe
कृतप्रज्ञानि kṛtaprajñāni
Accusative कृतप्रज्ञम् kṛtaprajñam
कृतप्रज्ञे kṛtaprajñe
कृतप्रज्ञानि kṛtaprajñāni
Instrumental कृतप्रज्ञेन kṛtaprajñena
कृतप्रज्ञाभ्याम् kṛtaprajñābhyām
कृतप्रज्ञैः kṛtaprajñaiḥ
Dative कृतप्रज्ञाय kṛtaprajñāya
कृतप्रज्ञाभ्याम् kṛtaprajñābhyām
कृतप्रज्ञेभ्यः kṛtaprajñebhyaḥ
Ablative कृतप्रज्ञात् kṛtaprajñāt
कृतप्रज्ञाभ्याम् kṛtaprajñābhyām
कृतप्रज्ञेभ्यः kṛtaprajñebhyaḥ
Genitive कृतप्रज्ञस्य kṛtaprajñasya
कृतप्रज्ञयोः kṛtaprajñayoḥ
कृतप्रज्ञानाम् kṛtaprajñānām
Locative कृतप्रज्ञे kṛtaprajñe
कृतप्रज्ञयोः kṛtaprajñayoḥ
कृतप्रज्ञेषु kṛtaprajñeṣu