Herramientas de sánscrito

Declinación del sánscrito


Declinación de कृतप्रज्ञ kṛtaprajña, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo कृतप्रज्ञम् kṛtaprajñam
कृतप्रज्ञे kṛtaprajñe
कृतप्रज्ञानि kṛtaprajñāni
Vocativo कृतप्रज्ञ kṛtaprajña
कृतप्रज्ञे kṛtaprajñe
कृतप्रज्ञानि kṛtaprajñāni
Acusativo कृतप्रज्ञम् kṛtaprajñam
कृतप्रज्ञे kṛtaprajñe
कृतप्रज्ञानि kṛtaprajñāni
Instrumental कृतप्रज्ञेन kṛtaprajñena
कृतप्रज्ञाभ्याम् kṛtaprajñābhyām
कृतप्रज्ञैः kṛtaprajñaiḥ
Dativo कृतप्रज्ञाय kṛtaprajñāya
कृतप्रज्ञाभ्याम् kṛtaprajñābhyām
कृतप्रज्ञेभ्यः kṛtaprajñebhyaḥ
Ablativo कृतप्रज्ञात् kṛtaprajñāt
कृतप्रज्ञाभ्याम् kṛtaprajñābhyām
कृतप्रज्ञेभ्यः kṛtaprajñebhyaḥ
Genitivo कृतप्रज्ञस्य kṛtaprajñasya
कृतप्रज्ञयोः kṛtaprajñayoḥ
कृतप्रज्ञानाम् kṛtaprajñānām
Locativo कृतप्रज्ञे kṛtaprajñe
कृतप्रज्ञयोः kṛtaprajñayoḥ
कृतप्रज्ञेषु kṛtaprajñeṣu