Sanskrit tools

Sanskrit declension


Declension of कृतप्रणामा kṛtapraṇāmā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतप्रणामा kṛtapraṇāmā
कृतप्रणामे kṛtapraṇāme
कृतप्रणामाः kṛtapraṇāmāḥ
Vocative कृतप्रणामे kṛtapraṇāme
कृतप्रणामे kṛtapraṇāme
कृतप्रणामाः kṛtapraṇāmāḥ
Accusative कृतप्रणामाम् kṛtapraṇāmām
कृतप्रणामे kṛtapraṇāme
कृतप्रणामाः kṛtapraṇāmāḥ
Instrumental कृतप्रणामया kṛtapraṇāmayā
कृतप्रणामाभ्याम् kṛtapraṇāmābhyām
कृतप्रणामाभिः kṛtapraṇāmābhiḥ
Dative कृतप्रणामायै kṛtapraṇāmāyai
कृतप्रणामाभ्याम् kṛtapraṇāmābhyām
कृतप्रणामाभ्यः kṛtapraṇāmābhyaḥ
Ablative कृतप्रणामायाः kṛtapraṇāmāyāḥ
कृतप्रणामाभ्याम् kṛtapraṇāmābhyām
कृतप्रणामाभ्यः kṛtapraṇāmābhyaḥ
Genitive कृतप्रणामायाः kṛtapraṇāmāyāḥ
कृतप्रणामयोः kṛtapraṇāmayoḥ
कृतप्रणामानाम् kṛtapraṇāmānām
Locative कृतप्रणामायाम् kṛtapraṇāmāyām
कृतप्रणामयोः kṛtapraṇāmayoḥ
कृतप्रणामासु kṛtapraṇāmāsu