| Singular | Dual | Plural |
Nominative |
कृतप्रणामा
kṛtapraṇāmā
|
कृतप्रणामे
kṛtapraṇāme
|
कृतप्रणामाः
kṛtapraṇāmāḥ
|
Vocative |
कृतप्रणामे
kṛtapraṇāme
|
कृतप्रणामे
kṛtapraṇāme
|
कृतप्रणामाः
kṛtapraṇāmāḥ
|
Accusative |
कृतप्रणामाम्
kṛtapraṇāmām
|
कृतप्रणामे
kṛtapraṇāme
|
कृतप्रणामाः
kṛtapraṇāmāḥ
|
Instrumental |
कृतप्रणामया
kṛtapraṇāmayā
|
कृतप्रणामाभ्याम्
kṛtapraṇāmābhyām
|
कृतप्रणामाभिः
kṛtapraṇāmābhiḥ
|
Dative |
कृतप्रणामायै
kṛtapraṇāmāyai
|
कृतप्रणामाभ्याम्
kṛtapraṇāmābhyām
|
कृतप्रणामाभ्यः
kṛtapraṇāmābhyaḥ
|
Ablative |
कृतप्रणामायाः
kṛtapraṇāmāyāḥ
|
कृतप्रणामाभ्याम्
kṛtapraṇāmābhyām
|
कृतप्रणामाभ्यः
kṛtapraṇāmābhyaḥ
|
Genitive |
कृतप्रणामायाः
kṛtapraṇāmāyāḥ
|
कृतप्रणामयोः
kṛtapraṇāmayoḥ
|
कृतप्रणामानाम्
kṛtapraṇāmānām
|
Locative |
कृतप्रणामायाम्
kṛtapraṇāmāyām
|
कृतप्रणामयोः
kṛtapraṇāmayoḥ
|
कृतप्रणामासु
kṛtapraṇāmāsu
|