Herramientas de sánscrito

Declinación del sánscrito


Declinación de कृतप्रणामा kṛtapraṇāmā, f.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo कृतप्रणामा kṛtapraṇāmā
कृतप्रणामे kṛtapraṇāme
कृतप्रणामाः kṛtapraṇāmāḥ
Vocativo कृतप्रणामे kṛtapraṇāme
कृतप्रणामे kṛtapraṇāme
कृतप्रणामाः kṛtapraṇāmāḥ
Acusativo कृतप्रणामाम् kṛtapraṇāmām
कृतप्रणामे kṛtapraṇāme
कृतप्रणामाः kṛtapraṇāmāḥ
Instrumental कृतप्रणामया kṛtapraṇāmayā
कृतप्रणामाभ्याम् kṛtapraṇāmābhyām
कृतप्रणामाभिः kṛtapraṇāmābhiḥ
Dativo कृतप्रणामायै kṛtapraṇāmāyai
कृतप्रणामाभ्याम् kṛtapraṇāmābhyām
कृतप्रणामाभ्यः kṛtapraṇāmābhyaḥ
Ablativo कृतप्रणामायाः kṛtapraṇāmāyāḥ
कृतप्रणामाभ्याम् kṛtapraṇāmābhyām
कृतप्रणामाभ्यः kṛtapraṇāmābhyaḥ
Genitivo कृतप्रणामायाः kṛtapraṇāmāyāḥ
कृतप्रणामयोः kṛtapraṇāmayoḥ
कृतप्रणामानाम् kṛtapraṇāmānām
Locativo कृतप्रणामायाम् kṛtapraṇāmāyām
कृतप्रणामयोः kṛtapraṇāmayoḥ
कृतप्रणामासु kṛtapraṇāmāsu