Sanskrit tools

Sanskrit declension


Declension of कृतप्रणाम kṛtapraṇāma, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतप्रणामम् kṛtapraṇāmam
कृतप्रणामे kṛtapraṇāme
कृतप्रणामानि kṛtapraṇāmāni
Vocative कृतप्रणाम kṛtapraṇāma
कृतप्रणामे kṛtapraṇāme
कृतप्रणामानि kṛtapraṇāmāni
Accusative कृतप्रणामम् kṛtapraṇāmam
कृतप्रणामे kṛtapraṇāme
कृतप्रणामानि kṛtapraṇāmāni
Instrumental कृतप्रणामेन kṛtapraṇāmena
कृतप्रणामाभ्याम् kṛtapraṇāmābhyām
कृतप्रणामैः kṛtapraṇāmaiḥ
Dative कृतप्रणामाय kṛtapraṇāmāya
कृतप्रणामाभ्याम् kṛtapraṇāmābhyām
कृतप्रणामेभ्यः kṛtapraṇāmebhyaḥ
Ablative कृतप्रणामात् kṛtapraṇāmāt
कृतप्रणामाभ्याम् kṛtapraṇāmābhyām
कृतप्रणामेभ्यः kṛtapraṇāmebhyaḥ
Genitive कृतप्रणामस्य kṛtapraṇāmasya
कृतप्रणामयोः kṛtapraṇāmayoḥ
कृतप्रणामानाम् kṛtapraṇāmānām
Locative कृतप्रणामे kṛtapraṇāme
कृतप्रणामयोः kṛtapraṇāmayoḥ
कृतप्रणामेषु kṛtapraṇāmeṣu