| Singular | Dual | Plural |
Nominativo |
कृतप्रणामम्
kṛtapraṇāmam
|
कृतप्रणामे
kṛtapraṇāme
|
कृतप्रणामानि
kṛtapraṇāmāni
|
Vocativo |
कृतप्रणाम
kṛtapraṇāma
|
कृतप्रणामे
kṛtapraṇāme
|
कृतप्रणामानि
kṛtapraṇāmāni
|
Acusativo |
कृतप्रणामम्
kṛtapraṇāmam
|
कृतप्रणामे
kṛtapraṇāme
|
कृतप्रणामानि
kṛtapraṇāmāni
|
Instrumental |
कृतप्रणामेन
kṛtapraṇāmena
|
कृतप्रणामाभ्याम्
kṛtapraṇāmābhyām
|
कृतप्रणामैः
kṛtapraṇāmaiḥ
|
Dativo |
कृतप्रणामाय
kṛtapraṇāmāya
|
कृतप्रणामाभ्याम्
kṛtapraṇāmābhyām
|
कृतप्रणामेभ्यः
kṛtapraṇāmebhyaḥ
|
Ablativo |
कृतप्रणामात्
kṛtapraṇāmāt
|
कृतप्रणामाभ्याम्
kṛtapraṇāmābhyām
|
कृतप्रणामेभ्यः
kṛtapraṇāmebhyaḥ
|
Genitivo |
कृतप्रणामस्य
kṛtapraṇāmasya
|
कृतप्रणामयोः
kṛtapraṇāmayoḥ
|
कृतप्रणामानाम्
kṛtapraṇāmānām
|
Locativo |
कृतप्रणामे
kṛtapraṇāme
|
कृतप्रणामयोः
kṛtapraṇāmayoḥ
|
कृतप्रणामेषु
kṛtapraṇāmeṣu
|