Sanskrit tools

Sanskrit declension


Declension of कृतप्रतिज्ञा kṛtapratijñā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतप्रतिज्ञा kṛtapratijñā
कृतप्रतिज्ञे kṛtapratijñe
कृतप्रतिज्ञाः kṛtapratijñāḥ
Vocative कृतप्रतिज्ञे kṛtapratijñe
कृतप्रतिज्ञे kṛtapratijñe
कृतप्रतिज्ञाः kṛtapratijñāḥ
Accusative कृतप्रतिज्ञाम् kṛtapratijñām
कृतप्रतिज्ञे kṛtapratijñe
कृतप्रतिज्ञाः kṛtapratijñāḥ
Instrumental कृतप्रतिज्ञया kṛtapratijñayā
कृतप्रतिज्ञाभ्याम् kṛtapratijñābhyām
कृतप्रतिज्ञाभिः kṛtapratijñābhiḥ
Dative कृतप्रतिज्ञायै kṛtapratijñāyai
कृतप्रतिज्ञाभ्याम् kṛtapratijñābhyām
कृतप्रतिज्ञाभ्यः kṛtapratijñābhyaḥ
Ablative कृतप्रतिज्ञायाः kṛtapratijñāyāḥ
कृतप्रतिज्ञाभ्याम् kṛtapratijñābhyām
कृतप्रतिज्ञाभ्यः kṛtapratijñābhyaḥ
Genitive कृतप्रतिज्ञायाः kṛtapratijñāyāḥ
कृतप्रतिज्ञयोः kṛtapratijñayoḥ
कृतप्रतिज्ञानाम् kṛtapratijñānām
Locative कृतप्रतिज्ञायाम् kṛtapratijñāyām
कृतप्रतिज्ञयोः kṛtapratijñayoḥ
कृतप्रतिज्ञासु kṛtapratijñāsu