Ferramentas de sânscrito

Declinação do sânscrito


Declinação de कृतप्रतिज्ञा kṛtapratijñā, f.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo कृतप्रतिज्ञा kṛtapratijñā
कृतप्रतिज्ञे kṛtapratijñe
कृतप्रतिज्ञाः kṛtapratijñāḥ
Vocativo कृतप्रतिज्ञे kṛtapratijñe
कृतप्रतिज्ञे kṛtapratijñe
कृतप्रतिज्ञाः kṛtapratijñāḥ
Acusativo कृतप्रतिज्ञाम् kṛtapratijñām
कृतप्रतिज्ञे kṛtapratijñe
कृतप्रतिज्ञाः kṛtapratijñāḥ
Instrumental कृतप्रतिज्ञया kṛtapratijñayā
कृतप्रतिज्ञाभ्याम् kṛtapratijñābhyām
कृतप्रतिज्ञाभिः kṛtapratijñābhiḥ
Dativo कृतप्रतिज्ञायै kṛtapratijñāyai
कृतप्रतिज्ञाभ्याम् kṛtapratijñābhyām
कृतप्रतिज्ञाभ्यः kṛtapratijñābhyaḥ
Ablativo कृतप्रतिज्ञायाः kṛtapratijñāyāḥ
कृतप्रतिज्ञाभ्याम् kṛtapratijñābhyām
कृतप्रतिज्ञाभ्यः kṛtapratijñābhyaḥ
Genitivo कृतप्रतिज्ञायाः kṛtapratijñāyāḥ
कृतप्रतिज्ञयोः kṛtapratijñayoḥ
कृतप्रतिज्ञानाम् kṛtapratijñānām
Locativo कृतप्रतिज्ञायाम् kṛtapratijñāyām
कृतप्रतिज्ञयोः kṛtapratijñayoḥ
कृतप्रतिज्ञासु kṛtapratijñāsu