Sanskrit tools

Sanskrit declension


Declension of कृतप्रतिज्ञ kṛtapratijña, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतप्रतिज्ञम् kṛtapratijñam
कृतप्रतिज्ञे kṛtapratijñe
कृतप्रतिज्ञानि kṛtapratijñāni
Vocative कृतप्रतिज्ञ kṛtapratijña
कृतप्रतिज्ञे kṛtapratijñe
कृतप्रतिज्ञानि kṛtapratijñāni
Accusative कृतप्रतिज्ञम् kṛtapratijñam
कृतप्रतिज्ञे kṛtapratijñe
कृतप्रतिज्ञानि kṛtapratijñāni
Instrumental कृतप्रतिज्ञेन kṛtapratijñena
कृतप्रतिज्ञाभ्याम् kṛtapratijñābhyām
कृतप्रतिज्ञैः kṛtapratijñaiḥ
Dative कृतप्रतिज्ञाय kṛtapratijñāya
कृतप्रतिज्ञाभ्याम् kṛtapratijñābhyām
कृतप्रतिज्ञेभ्यः kṛtapratijñebhyaḥ
Ablative कृतप्रतिज्ञात् kṛtapratijñāt
कृतप्रतिज्ञाभ्याम् kṛtapratijñābhyām
कृतप्रतिज्ञेभ्यः kṛtapratijñebhyaḥ
Genitive कृतप्रतिज्ञस्य kṛtapratijñasya
कृतप्रतिज्ञयोः kṛtapratijñayoḥ
कृतप्रतिज्ञानाम् kṛtapratijñānām
Locative कृतप्रतिज्ञे kṛtapratijñe
कृतप्रतिज्ञयोः kṛtapratijñayoḥ
कृतप्रतिज्ञेषु kṛtapratijñeṣu