Herramientas de sánscrito

Declinación del sánscrito


Declinación de कृतप्रतिज्ञ kṛtapratijña, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo कृतप्रतिज्ञम् kṛtapratijñam
कृतप्रतिज्ञे kṛtapratijñe
कृतप्रतिज्ञानि kṛtapratijñāni
Vocativo कृतप्रतिज्ञ kṛtapratijña
कृतप्रतिज्ञे kṛtapratijñe
कृतप्रतिज्ञानि kṛtapratijñāni
Acusativo कृतप्रतिज्ञम् kṛtapratijñam
कृतप्रतिज्ञे kṛtapratijñe
कृतप्रतिज्ञानि kṛtapratijñāni
Instrumental कृतप्रतिज्ञेन kṛtapratijñena
कृतप्रतिज्ञाभ्याम् kṛtapratijñābhyām
कृतप्रतिज्ञैः kṛtapratijñaiḥ
Dativo कृतप्रतिज्ञाय kṛtapratijñāya
कृतप्रतिज्ञाभ्याम् kṛtapratijñābhyām
कृतप्रतिज्ञेभ्यः kṛtapratijñebhyaḥ
Ablativo कृतप्रतिज्ञात् kṛtapratijñāt
कृतप्रतिज्ञाभ्याम् kṛtapratijñābhyām
कृतप्रतिज्ञेभ्यः kṛtapratijñebhyaḥ
Genitivo कृतप्रतिज्ञस्य kṛtapratijñasya
कृतप्रतिज्ञयोः kṛtapratijñayoḥ
कृतप्रतिज्ञानाम् kṛtapratijñānām
Locativo कृतप्रतिज्ञे kṛtapratijñe
कृतप्रतिज्ञयोः kṛtapratijñayoḥ
कृतप्रतिज्ञेषु kṛtapratijñeṣu