| Singular | Dual | Plural |
Nominative |
कृतप्रयत्नः
kṛtaprayatnaḥ
|
कृतप्रयत्नौ
kṛtaprayatnau
|
कृतप्रयत्नाः
kṛtaprayatnāḥ
|
Vocative |
कृतप्रयत्न
kṛtaprayatna
|
कृतप्रयत्नौ
kṛtaprayatnau
|
कृतप्रयत्नाः
kṛtaprayatnāḥ
|
Accusative |
कृतप्रयत्नम्
kṛtaprayatnam
|
कृतप्रयत्नौ
kṛtaprayatnau
|
कृतप्रयत्नान्
kṛtaprayatnān
|
Instrumental |
कृतप्रयत्नेन
kṛtaprayatnena
|
कृतप्रयत्नाभ्याम्
kṛtaprayatnābhyām
|
कृतप्रयत्नैः
kṛtaprayatnaiḥ
|
Dative |
कृतप्रयत्नाय
kṛtaprayatnāya
|
कृतप्रयत्नाभ्याम्
kṛtaprayatnābhyām
|
कृतप्रयत्नेभ्यः
kṛtaprayatnebhyaḥ
|
Ablative |
कृतप्रयत्नात्
kṛtaprayatnāt
|
कृतप्रयत्नाभ्याम्
kṛtaprayatnābhyām
|
कृतप्रयत्नेभ्यः
kṛtaprayatnebhyaḥ
|
Genitive |
कृतप्रयत्नस्य
kṛtaprayatnasya
|
कृतप्रयत्नयोः
kṛtaprayatnayoḥ
|
कृतप्रयत्नानाम्
kṛtaprayatnānām
|
Locative |
कृतप्रयत्ने
kṛtaprayatne
|
कृतप्रयत्नयोः
kṛtaprayatnayoḥ
|
कृतप्रयत्नेषु
kṛtaprayatneṣu
|