Sanskrit tools

Sanskrit declension


Declension of कृतप्रयत्न kṛtaprayatna, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतप्रयत्नः kṛtaprayatnaḥ
कृतप्रयत्नौ kṛtaprayatnau
कृतप्रयत्नाः kṛtaprayatnāḥ
Vocative कृतप्रयत्न kṛtaprayatna
कृतप्रयत्नौ kṛtaprayatnau
कृतप्रयत्नाः kṛtaprayatnāḥ
Accusative कृतप्रयत्नम् kṛtaprayatnam
कृतप्रयत्नौ kṛtaprayatnau
कृतप्रयत्नान् kṛtaprayatnān
Instrumental कृतप्रयत्नेन kṛtaprayatnena
कृतप्रयत्नाभ्याम् kṛtaprayatnābhyām
कृतप्रयत्नैः kṛtaprayatnaiḥ
Dative कृतप्रयत्नाय kṛtaprayatnāya
कृतप्रयत्नाभ्याम् kṛtaprayatnābhyām
कृतप्रयत्नेभ्यः kṛtaprayatnebhyaḥ
Ablative कृतप्रयत्नात् kṛtaprayatnāt
कृतप्रयत्नाभ्याम् kṛtaprayatnābhyām
कृतप्रयत्नेभ्यः kṛtaprayatnebhyaḥ
Genitive कृतप्रयत्नस्य kṛtaprayatnasya
कृतप्रयत्नयोः kṛtaprayatnayoḥ
कृतप्रयत्नानाम् kṛtaprayatnānām
Locative कृतप्रयत्ने kṛtaprayatne
कृतप्रयत्नयोः kṛtaprayatnayoḥ
कृतप्रयत्नेषु kṛtaprayatneṣu