| Singular | Dual | Plural |
Nominativo |
कृतप्रयत्नः
kṛtaprayatnaḥ
|
कृतप्रयत्नौ
kṛtaprayatnau
|
कृतप्रयत्नाः
kṛtaprayatnāḥ
|
Vocativo |
कृतप्रयत्न
kṛtaprayatna
|
कृतप्रयत्नौ
kṛtaprayatnau
|
कृतप्रयत्नाः
kṛtaprayatnāḥ
|
Acusativo |
कृतप्रयत्नम्
kṛtaprayatnam
|
कृतप्रयत्नौ
kṛtaprayatnau
|
कृतप्रयत्नान्
kṛtaprayatnān
|
Instrumental |
कृतप्रयत्नेन
kṛtaprayatnena
|
कृतप्रयत्नाभ्याम्
kṛtaprayatnābhyām
|
कृतप्रयत्नैः
kṛtaprayatnaiḥ
|
Dativo |
कृतप्रयत्नाय
kṛtaprayatnāya
|
कृतप्रयत्नाभ्याम्
kṛtaprayatnābhyām
|
कृतप्रयत्नेभ्यः
kṛtaprayatnebhyaḥ
|
Ablativo |
कृतप्रयत्नात्
kṛtaprayatnāt
|
कृतप्रयत्नाभ्याम्
kṛtaprayatnābhyām
|
कृतप्रयत्नेभ्यः
kṛtaprayatnebhyaḥ
|
Genitivo |
कृतप्रयत्नस्य
kṛtaprayatnasya
|
कृतप्रयत्नयोः
kṛtaprayatnayoḥ
|
कृतप्रयत्नानाम्
kṛtaprayatnānām
|
Locativo |
कृतप्रयत्ने
kṛtaprayatne
|
कृतप्रयत्नयोः
kṛtaprayatnayoḥ
|
कृतप्रयत्नेषु
kṛtaprayatneṣu
|