Sanskrit tools

Sanskrit declension


Declension of कृतप्रयत्ना kṛtaprayatnā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतप्रयत्ना kṛtaprayatnā
कृतप्रयत्ने kṛtaprayatne
कृतप्रयत्नाः kṛtaprayatnāḥ
Vocative कृतप्रयत्ने kṛtaprayatne
कृतप्रयत्ने kṛtaprayatne
कृतप्रयत्नाः kṛtaprayatnāḥ
Accusative कृतप्रयत्नाम् kṛtaprayatnām
कृतप्रयत्ने kṛtaprayatne
कृतप्रयत्नाः kṛtaprayatnāḥ
Instrumental कृतप्रयत्नया kṛtaprayatnayā
कृतप्रयत्नाभ्याम् kṛtaprayatnābhyām
कृतप्रयत्नाभिः kṛtaprayatnābhiḥ
Dative कृतप्रयत्नायै kṛtaprayatnāyai
कृतप्रयत्नाभ्याम् kṛtaprayatnābhyām
कृतप्रयत्नाभ्यः kṛtaprayatnābhyaḥ
Ablative कृतप्रयत्नायाः kṛtaprayatnāyāḥ
कृतप्रयत्नाभ्याम् kṛtaprayatnābhyām
कृतप्रयत्नाभ्यः kṛtaprayatnābhyaḥ
Genitive कृतप्रयत्नायाः kṛtaprayatnāyāḥ
कृतप्रयत्नयोः kṛtaprayatnayoḥ
कृतप्रयत्नानाम् kṛtaprayatnānām
Locative कृतप्रयत्नायाम् kṛtaprayatnāyām
कृतप्रयत्नयोः kṛtaprayatnayoḥ
कृतप्रयत्नासु kṛtaprayatnāsu