| Singular | Dual | Plural |
Nominative |
कृतप्रयत्ना
kṛtaprayatnā
|
कृतप्रयत्ने
kṛtaprayatne
|
कृतप्रयत्नाः
kṛtaprayatnāḥ
|
Vocative |
कृतप्रयत्ने
kṛtaprayatne
|
कृतप्रयत्ने
kṛtaprayatne
|
कृतप्रयत्नाः
kṛtaprayatnāḥ
|
Accusative |
कृतप्रयत्नाम्
kṛtaprayatnām
|
कृतप्रयत्ने
kṛtaprayatne
|
कृतप्रयत्नाः
kṛtaprayatnāḥ
|
Instrumental |
कृतप्रयत्नया
kṛtaprayatnayā
|
कृतप्रयत्नाभ्याम्
kṛtaprayatnābhyām
|
कृतप्रयत्नाभिः
kṛtaprayatnābhiḥ
|
Dative |
कृतप्रयत्नायै
kṛtaprayatnāyai
|
कृतप्रयत्नाभ्याम्
kṛtaprayatnābhyām
|
कृतप्रयत्नाभ्यः
kṛtaprayatnābhyaḥ
|
Ablative |
कृतप्रयत्नायाः
kṛtaprayatnāyāḥ
|
कृतप्रयत्नाभ्याम्
kṛtaprayatnābhyām
|
कृतप्रयत्नाभ्यः
kṛtaprayatnābhyaḥ
|
Genitive |
कृतप्रयत्नायाः
kṛtaprayatnāyāḥ
|
कृतप्रयत्नयोः
kṛtaprayatnayoḥ
|
कृतप्रयत्नानाम्
kṛtaprayatnānām
|
Locative |
कृतप्रयत्नायाम्
kṛtaprayatnāyām
|
कृतप्रयत्नयोः
kṛtaprayatnayoḥ
|
कृतप्रयत्नासु
kṛtaprayatnāsu
|