| Singular | Dual | Plural |
Nominativo |
कृतप्रयत्ना
kṛtaprayatnā
|
कृतप्रयत्ने
kṛtaprayatne
|
कृतप्रयत्नाः
kṛtaprayatnāḥ
|
Vocativo |
कृतप्रयत्ने
kṛtaprayatne
|
कृतप्रयत्ने
kṛtaprayatne
|
कृतप्रयत्नाः
kṛtaprayatnāḥ
|
Acusativo |
कृतप्रयत्नाम्
kṛtaprayatnām
|
कृतप्रयत्ने
kṛtaprayatne
|
कृतप्रयत्नाः
kṛtaprayatnāḥ
|
Instrumental |
कृतप्रयत्नया
kṛtaprayatnayā
|
कृतप्रयत्नाभ्याम्
kṛtaprayatnābhyām
|
कृतप्रयत्नाभिः
kṛtaprayatnābhiḥ
|
Dativo |
कृतप्रयत्नायै
kṛtaprayatnāyai
|
कृतप्रयत्नाभ्याम्
kṛtaprayatnābhyām
|
कृतप्रयत्नाभ्यः
kṛtaprayatnābhyaḥ
|
Ablativo |
कृतप्रयत्नायाः
kṛtaprayatnāyāḥ
|
कृतप्रयत्नाभ्याम्
kṛtaprayatnābhyām
|
कृतप्रयत्नाभ्यः
kṛtaprayatnābhyaḥ
|
Genitivo |
कृतप्रयत्नायाः
kṛtaprayatnāyāḥ
|
कृतप्रयत्नयोः
kṛtaprayatnayoḥ
|
कृतप्रयत्नानाम्
kṛtaprayatnānām
|
Locativo |
कृतप्रयत्नायाम्
kṛtaprayatnāyām
|
कृतप्रयत्नयोः
kṛtaprayatnayoḥ
|
कृतप्रयत्नासु
kṛtaprayatnāsu
|