Sanskrit tools

Sanskrit declension


Declension of कृतप्रयोजना kṛtaprayojanā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतप्रयोजना kṛtaprayojanā
कृतप्रयोजने kṛtaprayojane
कृतप्रयोजनाः kṛtaprayojanāḥ
Vocative कृतप्रयोजने kṛtaprayojane
कृतप्रयोजने kṛtaprayojane
कृतप्रयोजनाः kṛtaprayojanāḥ
Accusative कृतप्रयोजनाम् kṛtaprayojanām
कृतप्रयोजने kṛtaprayojane
कृतप्रयोजनाः kṛtaprayojanāḥ
Instrumental कृतप्रयोजनया kṛtaprayojanayā
कृतप्रयोजनाभ्याम् kṛtaprayojanābhyām
कृतप्रयोजनाभिः kṛtaprayojanābhiḥ
Dative कृतप्रयोजनायै kṛtaprayojanāyai
कृतप्रयोजनाभ्याम् kṛtaprayojanābhyām
कृतप्रयोजनाभ्यः kṛtaprayojanābhyaḥ
Ablative कृतप्रयोजनायाः kṛtaprayojanāyāḥ
कृतप्रयोजनाभ्याम् kṛtaprayojanābhyām
कृतप्रयोजनाभ्यः kṛtaprayojanābhyaḥ
Genitive कृतप्रयोजनायाः kṛtaprayojanāyāḥ
कृतप्रयोजनयोः kṛtaprayojanayoḥ
कृतप्रयोजनानाम् kṛtaprayojanānām
Locative कृतप्रयोजनायाम् kṛtaprayojanāyām
कृतप्रयोजनयोः kṛtaprayojanayoḥ
कृतप्रयोजनासु kṛtaprayojanāsu