| Singular | Dual | Plural |
Nominative |
कृतप्रयोजना
kṛtaprayojanā
|
कृतप्रयोजने
kṛtaprayojane
|
कृतप्रयोजनाः
kṛtaprayojanāḥ
|
Vocative |
कृतप्रयोजने
kṛtaprayojane
|
कृतप्रयोजने
kṛtaprayojane
|
कृतप्रयोजनाः
kṛtaprayojanāḥ
|
Accusative |
कृतप्रयोजनाम्
kṛtaprayojanām
|
कृतप्रयोजने
kṛtaprayojane
|
कृतप्रयोजनाः
kṛtaprayojanāḥ
|
Instrumental |
कृतप्रयोजनया
kṛtaprayojanayā
|
कृतप्रयोजनाभ्याम्
kṛtaprayojanābhyām
|
कृतप्रयोजनाभिः
kṛtaprayojanābhiḥ
|
Dative |
कृतप्रयोजनायै
kṛtaprayojanāyai
|
कृतप्रयोजनाभ्याम्
kṛtaprayojanābhyām
|
कृतप्रयोजनाभ्यः
kṛtaprayojanābhyaḥ
|
Ablative |
कृतप्रयोजनायाः
kṛtaprayojanāyāḥ
|
कृतप्रयोजनाभ्याम्
kṛtaprayojanābhyām
|
कृतप्रयोजनाभ्यः
kṛtaprayojanābhyaḥ
|
Genitive |
कृतप्रयोजनायाः
kṛtaprayojanāyāḥ
|
कृतप्रयोजनयोः
kṛtaprayojanayoḥ
|
कृतप्रयोजनानाम्
kṛtaprayojanānām
|
Locative |
कृतप्रयोजनायाम्
kṛtaprayojanāyām
|
कृतप्रयोजनयोः
kṛtaprayojanayoḥ
|
कृतप्रयोजनासु
kṛtaprayojanāsu
|