| Singular | Dual | Plural |
Nominativo |
कृतप्रयोजना
kṛtaprayojanā
|
कृतप्रयोजने
kṛtaprayojane
|
कृतप्रयोजनाः
kṛtaprayojanāḥ
|
Vocativo |
कृतप्रयोजने
kṛtaprayojane
|
कृतप्रयोजने
kṛtaprayojane
|
कृतप्रयोजनाः
kṛtaprayojanāḥ
|
Acusativo |
कृतप्रयोजनाम्
kṛtaprayojanām
|
कृतप्रयोजने
kṛtaprayojane
|
कृतप्रयोजनाः
kṛtaprayojanāḥ
|
Instrumental |
कृतप्रयोजनया
kṛtaprayojanayā
|
कृतप्रयोजनाभ्याम्
kṛtaprayojanābhyām
|
कृतप्रयोजनाभिः
kṛtaprayojanābhiḥ
|
Dativo |
कृतप्रयोजनायै
kṛtaprayojanāyai
|
कृतप्रयोजनाभ्याम्
kṛtaprayojanābhyām
|
कृतप्रयोजनाभ्यः
kṛtaprayojanābhyaḥ
|
Ablativo |
कृतप्रयोजनायाः
kṛtaprayojanāyāḥ
|
कृतप्रयोजनाभ्याम्
kṛtaprayojanābhyām
|
कृतप्रयोजनाभ्यः
kṛtaprayojanābhyaḥ
|
Genitivo |
कृतप्रयोजनायाः
kṛtaprayojanāyāḥ
|
कृतप्रयोजनयोः
kṛtaprayojanayoḥ
|
कृतप्रयोजनानाम्
kṛtaprayojanānām
|
Locativo |
कृतप्रयोजनायाम्
kṛtaprayojanāyām
|
कृतप्रयोजनयोः
kṛtaprayojanayoḥ
|
कृतप्रयोजनासु
kṛtaprayojanāsu
|