Ferramentas de sânscrito

Declinação do sânscrito


Declinação de कृतप्रयोजना kṛtaprayojanā, f.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo कृतप्रयोजना kṛtaprayojanā
कृतप्रयोजने kṛtaprayojane
कृतप्रयोजनाः kṛtaprayojanāḥ
Vocativo कृतप्रयोजने kṛtaprayojane
कृतप्रयोजने kṛtaprayojane
कृतप्रयोजनाः kṛtaprayojanāḥ
Acusativo कृतप्रयोजनाम् kṛtaprayojanām
कृतप्रयोजने kṛtaprayojane
कृतप्रयोजनाः kṛtaprayojanāḥ
Instrumental कृतप्रयोजनया kṛtaprayojanayā
कृतप्रयोजनाभ्याम् kṛtaprayojanābhyām
कृतप्रयोजनाभिः kṛtaprayojanābhiḥ
Dativo कृतप्रयोजनायै kṛtaprayojanāyai
कृतप्रयोजनाभ्याम् kṛtaprayojanābhyām
कृतप्रयोजनाभ्यः kṛtaprayojanābhyaḥ
Ablativo कृतप्रयोजनायाः kṛtaprayojanāyāḥ
कृतप्रयोजनाभ्याम् kṛtaprayojanābhyām
कृतप्रयोजनाभ्यः kṛtaprayojanābhyaḥ
Genitivo कृतप्रयोजनायाः kṛtaprayojanāyāḥ
कृतप्रयोजनयोः kṛtaprayojanayoḥ
कृतप्रयोजनानाम् kṛtaprayojanānām
Locativo कृतप्रयोजनायाम् kṛtaprayojanāyām
कृतप्रयोजनयोः kṛtaprayojanayoḥ
कृतप्रयोजनासु kṛtaprayojanāsu