Sanskrit tools

Sanskrit declension


Declension of कृतप्रहरण kṛtapraharaṇa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतप्रहरणः kṛtapraharaṇaḥ
कृतप्रहरणौ kṛtapraharaṇau
कृतप्रहरणाः kṛtapraharaṇāḥ
Vocative कृतप्रहरण kṛtapraharaṇa
कृतप्रहरणौ kṛtapraharaṇau
कृतप्रहरणाः kṛtapraharaṇāḥ
Accusative कृतप्रहरणम् kṛtapraharaṇam
कृतप्रहरणौ kṛtapraharaṇau
कृतप्रहरणान् kṛtapraharaṇān
Instrumental कृतप्रहरणेन kṛtapraharaṇena
कृतप्रहरणाभ्याम् kṛtapraharaṇābhyām
कृतप्रहरणैः kṛtapraharaṇaiḥ
Dative कृतप्रहरणाय kṛtapraharaṇāya
कृतप्रहरणाभ्याम् kṛtapraharaṇābhyām
कृतप्रहरणेभ्यः kṛtapraharaṇebhyaḥ
Ablative कृतप्रहरणात् kṛtapraharaṇāt
कृतप्रहरणाभ्याम् kṛtapraharaṇābhyām
कृतप्रहरणेभ्यः kṛtapraharaṇebhyaḥ
Genitive कृतप्रहरणस्य kṛtapraharaṇasya
कृतप्रहरणयोः kṛtapraharaṇayoḥ
कृतप्रहरणानाम् kṛtapraharaṇānām
Locative कृतप्रहरणे kṛtapraharaṇe
कृतप्रहरणयोः kṛtapraharaṇayoḥ
कृतप्रहरणेषु kṛtapraharaṇeṣu