| Singular | Dual | Plural |
Nominativo |
कृतप्रहरणः
kṛtapraharaṇaḥ
|
कृतप्रहरणौ
kṛtapraharaṇau
|
कृतप्रहरणाः
kṛtapraharaṇāḥ
|
Vocativo |
कृतप्रहरण
kṛtapraharaṇa
|
कृतप्रहरणौ
kṛtapraharaṇau
|
कृतप्रहरणाः
kṛtapraharaṇāḥ
|
Acusativo |
कृतप्रहरणम्
kṛtapraharaṇam
|
कृतप्रहरणौ
kṛtapraharaṇau
|
कृतप्रहरणान्
kṛtapraharaṇān
|
Instrumental |
कृतप्रहरणेन
kṛtapraharaṇena
|
कृतप्रहरणाभ्याम्
kṛtapraharaṇābhyām
|
कृतप्रहरणैः
kṛtapraharaṇaiḥ
|
Dativo |
कृतप्रहरणाय
kṛtapraharaṇāya
|
कृतप्रहरणाभ्याम्
kṛtapraharaṇābhyām
|
कृतप्रहरणेभ्यः
kṛtapraharaṇebhyaḥ
|
Ablativo |
कृतप्रहरणात्
kṛtapraharaṇāt
|
कृतप्रहरणाभ्याम्
kṛtapraharaṇābhyām
|
कृतप्रहरणेभ्यः
kṛtapraharaṇebhyaḥ
|
Genitivo |
कृतप्रहरणस्य
kṛtapraharaṇasya
|
कृतप्रहरणयोः
kṛtapraharaṇayoḥ
|
कृतप्रहरणानाम्
kṛtapraharaṇānām
|
Locativo |
कृतप्रहरणे
kṛtapraharaṇe
|
कृतप्रहरणयोः
kṛtapraharaṇayoḥ
|
कृतप्रहरणेषु
kṛtapraharaṇeṣu
|