Sanskrit tools

Sanskrit declension


Declension of कृतप्रहरणा kṛtapraharaṇā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतप्रहरणा kṛtapraharaṇā
कृतप्रहरणे kṛtapraharaṇe
कृतप्रहरणाः kṛtapraharaṇāḥ
Vocative कृतप्रहरणे kṛtapraharaṇe
कृतप्रहरणे kṛtapraharaṇe
कृतप्रहरणाः kṛtapraharaṇāḥ
Accusative कृतप्रहरणाम् kṛtapraharaṇām
कृतप्रहरणे kṛtapraharaṇe
कृतप्रहरणाः kṛtapraharaṇāḥ
Instrumental कृतप्रहरणया kṛtapraharaṇayā
कृतप्रहरणाभ्याम् kṛtapraharaṇābhyām
कृतप्रहरणाभिः kṛtapraharaṇābhiḥ
Dative कृतप्रहरणायै kṛtapraharaṇāyai
कृतप्रहरणाभ्याम् kṛtapraharaṇābhyām
कृतप्रहरणाभ्यः kṛtapraharaṇābhyaḥ
Ablative कृतप्रहरणायाः kṛtapraharaṇāyāḥ
कृतप्रहरणाभ्याम् kṛtapraharaṇābhyām
कृतप्रहरणाभ्यः kṛtapraharaṇābhyaḥ
Genitive कृतप्रहरणायाः kṛtapraharaṇāyāḥ
कृतप्रहरणयोः kṛtapraharaṇayoḥ
कृतप्रहरणानाम् kṛtapraharaṇānām
Locative कृतप्रहरणायाम् kṛtapraharaṇāyām
कृतप्रहरणयोः kṛtapraharaṇayoḥ
कृतप्रहरणासु kṛtapraharaṇāsu