| Singular | Dual | Plural |
Nominativo |
कृतप्रहरणा
kṛtapraharaṇā
|
कृतप्रहरणे
kṛtapraharaṇe
|
कृतप्रहरणाः
kṛtapraharaṇāḥ
|
Vocativo |
कृतप्रहरणे
kṛtapraharaṇe
|
कृतप्रहरणे
kṛtapraharaṇe
|
कृतप्रहरणाः
kṛtapraharaṇāḥ
|
Acusativo |
कृतप्रहरणाम्
kṛtapraharaṇām
|
कृतप्रहरणे
kṛtapraharaṇe
|
कृतप्रहरणाः
kṛtapraharaṇāḥ
|
Instrumental |
कृतप्रहरणया
kṛtapraharaṇayā
|
कृतप्रहरणाभ्याम्
kṛtapraharaṇābhyām
|
कृतप्रहरणाभिः
kṛtapraharaṇābhiḥ
|
Dativo |
कृतप्रहरणायै
kṛtapraharaṇāyai
|
कृतप्रहरणाभ्याम्
kṛtapraharaṇābhyām
|
कृतप्रहरणाभ्यः
kṛtapraharaṇābhyaḥ
|
Ablativo |
कृतप्रहरणायाः
kṛtapraharaṇāyāḥ
|
कृतप्रहरणाभ्याम्
kṛtapraharaṇābhyām
|
कृतप्रहरणाभ्यः
kṛtapraharaṇābhyaḥ
|
Genitivo |
कृतप्रहरणायाः
kṛtapraharaṇāyāḥ
|
कृतप्रहरणयोः
kṛtapraharaṇayoḥ
|
कृतप्रहरणानाम्
kṛtapraharaṇānām
|
Locativo |
कृतप्रहरणायाम्
kṛtapraharaṇāyām
|
कृतप्रहरणयोः
kṛtapraharaṇayoḥ
|
कृतप्रहरणासु
kṛtapraharaṇāsu
|