Sanskrit tools

Sanskrit declension


Declension of कृतप्रिया kṛtapriyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतप्रिया kṛtapriyā
कृतप्रिये kṛtapriye
कृतप्रियाः kṛtapriyāḥ
Vocative कृतप्रिये kṛtapriye
कृतप्रिये kṛtapriye
कृतप्रियाः kṛtapriyāḥ
Accusative कृतप्रियाम् kṛtapriyām
कृतप्रिये kṛtapriye
कृतप्रियाः kṛtapriyāḥ
Instrumental कृतप्रियया kṛtapriyayā
कृतप्रियाभ्याम् kṛtapriyābhyām
कृतप्रियाभिः kṛtapriyābhiḥ
Dative कृतप्रियायै kṛtapriyāyai
कृतप्रियाभ्याम् kṛtapriyābhyām
कृतप्रियाभ्यः kṛtapriyābhyaḥ
Ablative कृतप्रियायाः kṛtapriyāyāḥ
कृतप्रियाभ्याम् kṛtapriyābhyām
कृतप्रियाभ्यः kṛtapriyābhyaḥ
Genitive कृतप्रियायाः kṛtapriyāyāḥ
कृतप्रिययोः kṛtapriyayoḥ
कृतप्रियाणाम् kṛtapriyāṇām
Locative कृतप्रियायाम् kṛtapriyāyām
कृतप्रिययोः kṛtapriyayoḥ
कृतप्रियासु kṛtapriyāsu