| Singular | Dual | Plural |
Nominative |
कृतप्रिया
kṛtapriyā
|
कृतप्रिये
kṛtapriye
|
कृतप्रियाः
kṛtapriyāḥ
|
Vocative |
कृतप्रिये
kṛtapriye
|
कृतप्रिये
kṛtapriye
|
कृतप्रियाः
kṛtapriyāḥ
|
Accusative |
कृतप्रियाम्
kṛtapriyām
|
कृतप्रिये
kṛtapriye
|
कृतप्रियाः
kṛtapriyāḥ
|
Instrumental |
कृतप्रियया
kṛtapriyayā
|
कृतप्रियाभ्याम्
kṛtapriyābhyām
|
कृतप्रियाभिः
kṛtapriyābhiḥ
|
Dative |
कृतप्रियायै
kṛtapriyāyai
|
कृतप्रियाभ्याम्
kṛtapriyābhyām
|
कृतप्रियाभ्यः
kṛtapriyābhyaḥ
|
Ablative |
कृतप्रियायाः
kṛtapriyāyāḥ
|
कृतप्रियाभ्याम्
kṛtapriyābhyām
|
कृतप्रियाभ्यः
kṛtapriyābhyaḥ
|
Genitive |
कृतप्रियायाः
kṛtapriyāyāḥ
|
कृतप्रिययोः
kṛtapriyayoḥ
|
कृतप्रियाणाम्
kṛtapriyāṇām
|
Locative |
कृतप्रियायाम्
kṛtapriyāyām
|
कृतप्रिययोः
kṛtapriyayoḥ
|
कृतप्रियासु
kṛtapriyāsu
|