| Singular | Dual | Plural |
Nominativo |
कृतप्रिया
kṛtapriyā
|
कृतप्रिये
kṛtapriye
|
कृतप्रियाः
kṛtapriyāḥ
|
Vocativo |
कृतप्रिये
kṛtapriye
|
कृतप्रिये
kṛtapriye
|
कृतप्रियाः
kṛtapriyāḥ
|
Acusativo |
कृतप्रियाम्
kṛtapriyām
|
कृतप्रिये
kṛtapriye
|
कृतप्रियाः
kṛtapriyāḥ
|
Instrumental |
कृतप्रियया
kṛtapriyayā
|
कृतप्रियाभ्याम्
kṛtapriyābhyām
|
कृतप्रियाभिः
kṛtapriyābhiḥ
|
Dativo |
कृतप्रियायै
kṛtapriyāyai
|
कृतप्रियाभ्याम्
kṛtapriyābhyām
|
कृतप्रियाभ्यः
kṛtapriyābhyaḥ
|
Ablativo |
कृतप्रियायाः
kṛtapriyāyāḥ
|
कृतप्रियाभ्याम्
kṛtapriyābhyām
|
कृतप्रियाभ्यः
kṛtapriyābhyaḥ
|
Genitivo |
कृतप्रियायाः
kṛtapriyāyāḥ
|
कृतप्रिययोः
kṛtapriyayoḥ
|
कृतप्रियाणाम्
kṛtapriyāṇām
|
Locativo |
कृतप्रियायाम्
kṛtapriyāyām
|
कृतप्रिययोः
kṛtapriyayoḥ
|
कृतप्रियासु
kṛtapriyāsu
|