Sanskrit tools

Sanskrit declension


Declension of कृतबाहु kṛtabāhu, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतबाहुः kṛtabāhuḥ
कृतबाहू kṛtabāhū
कृतबाहवः kṛtabāhavaḥ
Vocative कृतबाहो kṛtabāho
कृतबाहू kṛtabāhū
कृतबाहवः kṛtabāhavaḥ
Accusative कृतबाहुम् kṛtabāhum
कृतबाहू kṛtabāhū
कृतबाहून् kṛtabāhūn
Instrumental कृतबाहुना kṛtabāhunā
कृतबाहुभ्याम् kṛtabāhubhyām
कृतबाहुभिः kṛtabāhubhiḥ
Dative कृतबाहवे kṛtabāhave
कृतबाहुभ्याम् kṛtabāhubhyām
कृतबाहुभ्यः kṛtabāhubhyaḥ
Ablative कृतबाहोः kṛtabāhoḥ
कृतबाहुभ्याम् kṛtabāhubhyām
कृतबाहुभ्यः kṛtabāhubhyaḥ
Genitive कृतबाहोः kṛtabāhoḥ
कृतबाह्वोः kṛtabāhvoḥ
कृतबाहूनाम् kṛtabāhūnām
Locative कृतबाहौ kṛtabāhau
कृतबाह्वोः kṛtabāhvoḥ
कृतबाहुषु kṛtabāhuṣu