Singular | Dual | Plural | |
Nominativo |
कृतबाहुः
kṛtabāhuḥ |
कृतबाहू
kṛtabāhū |
कृतबाहवः
kṛtabāhavaḥ |
Vocativo |
कृतबाहो
kṛtabāho |
कृतबाहू
kṛtabāhū |
कृतबाहवः
kṛtabāhavaḥ |
Acusativo |
कृतबाहुम्
kṛtabāhum |
कृतबाहू
kṛtabāhū |
कृतबाहून्
kṛtabāhūn |
Instrumental |
कृतबाहुना
kṛtabāhunā |
कृतबाहुभ्याम्
kṛtabāhubhyām |
कृतबाहुभिः
kṛtabāhubhiḥ |
Dativo |
कृतबाहवे
kṛtabāhave |
कृतबाहुभ्याम्
kṛtabāhubhyām |
कृतबाहुभ्यः
kṛtabāhubhyaḥ |
Ablativo |
कृतबाहोः
kṛtabāhoḥ |
कृतबाहुभ्याम्
kṛtabāhubhyām |
कृतबाहुभ्यः
kṛtabāhubhyaḥ |
Genitivo |
कृतबाहोः
kṛtabāhoḥ |
कृतबाह्वोः
kṛtabāhvoḥ |
कृतबाहूनाम्
kṛtabāhūnām |
Locativo |
कृतबाहौ
kṛtabāhau |
कृतबाह्वोः
kṛtabāhvoḥ |
कृतबाहुषु
kṛtabāhuṣu |