Sanskrit tools

Sanskrit declension


Declension of कृतबाह्वी kṛtabāhvī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative कृतबाह्वी kṛtabāhvī
कृतबाह्व्यौ kṛtabāhvyau
कृतबाह्व्यः kṛtabāhvyaḥ
Vocative कृतबाह्वि kṛtabāhvi
कृतबाह्व्यौ kṛtabāhvyau
कृतबाह्व्यः kṛtabāhvyaḥ
Accusative कृतबाह्वीम् kṛtabāhvīm
कृतबाह्व्यौ kṛtabāhvyau
कृतबाह्वीः kṛtabāhvīḥ
Instrumental कृतबाह्व्या kṛtabāhvyā
कृतबाह्वीभ्याम् kṛtabāhvībhyām
कृतबाह्वीभिः kṛtabāhvībhiḥ
Dative कृतबाह्व्यै kṛtabāhvyai
कृतबाह्वीभ्याम् kṛtabāhvībhyām
कृतबाह्वीभ्यः kṛtabāhvībhyaḥ
Ablative कृतबाह्व्याः kṛtabāhvyāḥ
कृतबाह्वीभ्याम् kṛtabāhvībhyām
कृतबाह्वीभ्यः kṛtabāhvībhyaḥ
Genitive कृतबाह्व्याः kṛtabāhvyāḥ
कृतबाह्व्योः kṛtabāhvyoḥ
कृतबाह्वीनाम् kṛtabāhvīnām
Locative कृतबाह्व्याम् kṛtabāhvyām
कृतबाह्व्योः kṛtabāhvyoḥ
कृतबाह्वीषु kṛtabāhvīṣu