Sanskrit tools

Sanskrit declension


Declension of कृतबुद्धि kṛtabuddhi, n.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतबुद्धि kṛtabuddhi
कृतबुद्धिनी kṛtabuddhinī
कृतबुद्धीनि kṛtabuddhīni
Vocative कृतबुद्धे kṛtabuddhe
कृतबुद्धि kṛtabuddhi
कृतबुद्धिनी kṛtabuddhinī
कृतबुद्धीनि kṛtabuddhīni
Accusative कृतबुद्धि kṛtabuddhi
कृतबुद्धिनी kṛtabuddhinī
कृतबुद्धीनि kṛtabuddhīni
Instrumental कृतबुद्धिना kṛtabuddhinā
कृतबुद्धिभ्याम् kṛtabuddhibhyām
कृतबुद्धिभिः kṛtabuddhibhiḥ
Dative कृतबुद्धिने kṛtabuddhine
कृतबुद्धिभ्याम् kṛtabuddhibhyām
कृतबुद्धिभ्यः kṛtabuddhibhyaḥ
Ablative कृतबुद्धिनः kṛtabuddhinaḥ
कृतबुद्धिभ्याम् kṛtabuddhibhyām
कृतबुद्धिभ्यः kṛtabuddhibhyaḥ
Genitive कृतबुद्धिनः kṛtabuddhinaḥ
कृतबुद्धिनोः kṛtabuddhinoḥ
कृतबुद्धीनाम् kṛtabuddhīnām
Locative कृतबुद्धिनि kṛtabuddhini
कृतबुद्धिनोः kṛtabuddhinoḥ
कृतबुद्धिषु kṛtabuddhiṣu