Herramientas de sánscrito

Declinación del sánscrito


Declinación de कृतबुद्धि kṛtabuddhi, n.

Referencia(s) (en inglés): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo कृतबुद्धि kṛtabuddhi
कृतबुद्धिनी kṛtabuddhinī
कृतबुद्धीनि kṛtabuddhīni
Vocativo कृतबुद्धे kṛtabuddhe
कृतबुद्धि kṛtabuddhi
कृतबुद्धिनी kṛtabuddhinī
कृतबुद्धीनि kṛtabuddhīni
Acusativo कृतबुद्धि kṛtabuddhi
कृतबुद्धिनी kṛtabuddhinī
कृतबुद्धीनि kṛtabuddhīni
Instrumental कृतबुद्धिना kṛtabuddhinā
कृतबुद्धिभ्याम् kṛtabuddhibhyām
कृतबुद्धिभिः kṛtabuddhibhiḥ
Dativo कृतबुद्धिने kṛtabuddhine
कृतबुद्धिभ्याम् kṛtabuddhibhyām
कृतबुद्धिभ्यः kṛtabuddhibhyaḥ
Ablativo कृतबुद्धिनः kṛtabuddhinaḥ
कृतबुद्धिभ्याम् kṛtabuddhibhyām
कृतबुद्धिभ्यः kṛtabuddhibhyaḥ
Genitivo कृतबुद्धिनः kṛtabuddhinaḥ
कृतबुद्धिनोः kṛtabuddhinoḥ
कृतबुद्धीनाम् kṛtabuddhīnām
Locativo कृतबुद्धिनि kṛtabuddhini
कृतबुद्धिनोः kṛtabuddhinoḥ
कृतबुद्धिषु kṛtabuddhiṣu