Singular | Dual | Plural | |
Nominativo |
कृतबुद्धि
kṛtabuddhi |
कृतबुद्धिनी
kṛtabuddhinī |
कृतबुद्धीनि
kṛtabuddhīni |
Vocativo |
कृतबुद्धे
kṛtabuddhe कृतबुद्धि kṛtabuddhi |
कृतबुद्धिनी
kṛtabuddhinī |
कृतबुद्धीनि
kṛtabuddhīni |
Acusativo |
कृतबुद्धि
kṛtabuddhi |
कृतबुद्धिनी
kṛtabuddhinī |
कृतबुद्धीनि
kṛtabuddhīni |
Instrumental |
कृतबुद्धिना
kṛtabuddhinā |
कृतबुद्धिभ्याम्
kṛtabuddhibhyām |
कृतबुद्धिभिः
kṛtabuddhibhiḥ |
Dativo |
कृतबुद्धिने
kṛtabuddhine |
कृतबुद्धिभ्याम्
kṛtabuddhibhyām |
कृतबुद्धिभ्यः
kṛtabuddhibhyaḥ |
Ablativo |
कृतबुद्धिनः
kṛtabuddhinaḥ |
कृतबुद्धिभ्याम्
kṛtabuddhibhyām |
कृतबुद्धिभ्यः
kṛtabuddhibhyaḥ |
Genitivo |
कृतबुद्धिनः
kṛtabuddhinaḥ |
कृतबुद्धिनोः
kṛtabuddhinoḥ |
कृतबुद्धीनाम्
kṛtabuddhīnām |
Locativo |
कृतबुद्धिनि
kṛtabuddhini |
कृतबुद्धिनोः
kṛtabuddhinoḥ |
कृतबुद्धिषु
kṛtabuddhiṣu |