| Singular | Dual | Plural |
Nominative |
कृतब्रह्मा
kṛtabrahmā
|
कृतब्रह्माणौ
kṛtabrahmāṇau
|
कृतब्रह्माणः
kṛtabrahmāṇaḥ
|
Vocative |
कृतब्रह्मन्
kṛtabrahman
|
कृतब्रह्माणौ
kṛtabrahmāṇau
|
कृतब्रह्माणः
kṛtabrahmāṇaḥ
|
Accusative |
कृतब्रह्माणम्
kṛtabrahmāṇam
|
कृतब्रह्माणौ
kṛtabrahmāṇau
|
कृतब्रह्मणः
kṛtabrahmaṇaḥ
|
Instrumental |
कृतब्रह्मणा
kṛtabrahmaṇā
|
कृतब्रह्मभ्याम्
kṛtabrahmabhyām
|
कृतब्रह्मभिः
kṛtabrahmabhiḥ
|
Dative |
कृतब्रह्मणे
kṛtabrahmaṇe
|
कृतब्रह्मभ्याम्
kṛtabrahmabhyām
|
कृतब्रह्मभ्यः
kṛtabrahmabhyaḥ
|
Ablative |
कृतब्रह्मणः
kṛtabrahmaṇaḥ
|
कृतब्रह्मभ्याम्
kṛtabrahmabhyām
|
कृतब्रह्मभ्यः
kṛtabrahmabhyaḥ
|
Genitive |
कृतब्रह्मणः
kṛtabrahmaṇaḥ
|
कृतब्रह्मणोः
kṛtabrahmaṇoḥ
|
कृतब्रह्मणाम्
kṛtabrahmaṇām
|
Locative |
कृतब्रह्मणि
kṛtabrahmaṇi
|
कृतब्रह्मणोः
kṛtabrahmaṇoḥ
|
कृतब्रह्मसु
kṛtabrahmasu
|