Herramientas de sánscrito

Declinación del sánscrito


Declinación de कृतब्रह्मन् kṛtabrahman, m.

Referencia(s) (en inglés): Müller p. 87, §192 - .
SingularDualPlural
Nominativo कृतब्रह्मा kṛtabrahmā
कृतब्रह्माणौ kṛtabrahmāṇau
कृतब्रह्माणः kṛtabrahmāṇaḥ
Vocativo कृतब्रह्मन् kṛtabrahman
कृतब्रह्माणौ kṛtabrahmāṇau
कृतब्रह्माणः kṛtabrahmāṇaḥ
Acusativo कृतब्रह्माणम् kṛtabrahmāṇam
कृतब्रह्माणौ kṛtabrahmāṇau
कृतब्रह्मणः kṛtabrahmaṇaḥ
Instrumental कृतब्रह्मणा kṛtabrahmaṇā
कृतब्रह्मभ्याम् kṛtabrahmabhyām
कृतब्रह्मभिः kṛtabrahmabhiḥ
Dativo कृतब्रह्मणे kṛtabrahmaṇe
कृतब्रह्मभ्याम् kṛtabrahmabhyām
कृतब्रह्मभ्यः kṛtabrahmabhyaḥ
Ablativo कृतब्रह्मणः kṛtabrahmaṇaḥ
कृतब्रह्मभ्याम् kṛtabrahmabhyām
कृतब्रह्मभ्यः kṛtabrahmabhyaḥ
Genitivo कृतब्रह्मणः kṛtabrahmaṇaḥ
कृतब्रह्मणोः kṛtabrahmaṇoḥ
कृतब्रह्मणाम् kṛtabrahmaṇām
Locativo कृतब्रह्मणि kṛtabrahmaṇi
कृतब्रह्मणोः kṛtabrahmaṇoḥ
कृतब्रह्मसु kṛtabrahmasu