Sanskrit tools

Sanskrit declension


Declension of कृतभग kṛtabhaga, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतभगः kṛtabhagaḥ
कृतभगौ kṛtabhagau
कृतभगाः kṛtabhagāḥ
Vocative कृतभग kṛtabhaga
कृतभगौ kṛtabhagau
कृतभगाः kṛtabhagāḥ
Accusative कृतभगम् kṛtabhagam
कृतभगौ kṛtabhagau
कृतभगान् kṛtabhagān
Instrumental कृतभगेन kṛtabhagena
कृतभगाभ्याम् kṛtabhagābhyām
कृतभगैः kṛtabhagaiḥ
Dative कृतभगाय kṛtabhagāya
कृतभगाभ्याम् kṛtabhagābhyām
कृतभगेभ्यः kṛtabhagebhyaḥ
Ablative कृतभगात् kṛtabhagāt
कृतभगाभ्याम् kṛtabhagābhyām
कृतभगेभ्यः kṛtabhagebhyaḥ
Genitive कृतभगस्य kṛtabhagasya
कृतभगयोः kṛtabhagayoḥ
कृतभगानाम् kṛtabhagānām
Locative कृतभगे kṛtabhage
कृतभगयोः kṛtabhagayoḥ
कृतभगेषु kṛtabhageṣu