Singular | Dual | Plural | |
Nominative |
कृतभगः
kṛtabhagaḥ |
कृतभगौ
kṛtabhagau |
कृतभगाः
kṛtabhagāḥ |
Vocative |
कृतभग
kṛtabhaga |
कृतभगौ
kṛtabhagau |
कृतभगाः
kṛtabhagāḥ |
Accusative |
कृतभगम्
kṛtabhagam |
कृतभगौ
kṛtabhagau |
कृतभगान्
kṛtabhagān |
Instrumental |
कृतभगेन
kṛtabhagena |
कृतभगाभ्याम्
kṛtabhagābhyām |
कृतभगैः
kṛtabhagaiḥ |
Dative |
कृतभगाय
kṛtabhagāya |
कृतभगाभ्याम्
kṛtabhagābhyām |
कृतभगेभ्यः
kṛtabhagebhyaḥ |
Ablative |
कृतभगात्
kṛtabhagāt |
कृतभगाभ्याम्
kṛtabhagābhyām |
कृतभगेभ्यः
kṛtabhagebhyaḥ |
Genitive |
कृतभगस्य
kṛtabhagasya |
कृतभगयोः
kṛtabhagayoḥ |
कृतभगानाम्
kṛtabhagānām |
Locative |
कृतभगे
kṛtabhage |
कृतभगयोः
kṛtabhagayoḥ |
कृतभगेषु
kṛtabhageṣu |